SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नवेम्बर २०१४ १०१. डोल = ? १०२. पना = ? १०३. सप्रवारा = सपरिवार १०४. व्रणांन = चरणान्, चरणो १०५. रजाबंध = राजी (?) १०६. पडकुणा = प्रतिक्रमण = संवत्सरी १०७. छमछरी १०८. पुडी १०९. चांगो = सारो = पुरी ११०. सेरोवग = श्रावक १११. सेरोवका = श्राविका ११२. आछो = अच्छछे सारो - ॥ ६० ॥ श्रीइष्टदेवाय नमः ॥ श्री जिनाय नमः ॥ अथ श्रीलेखपद्धति लिख्यते ॥ श्रीमदादिनाथ - शान्तिनाथ - नेमनाथ पार्श्वनाथ-माहावीरेभ्यो नमः ॥ स्वस्ति श्रीवृषभेश्वरं जिनवरं शत्रुञ्जयोद्धारकं, नाभेयात्मजमादिनाथजिनकं भरतादिकानां हि च । पितरज्येष्ठतरं महासुखकरं संसारिणां जीवनं, धर्मिष्ठं सुखदं नमामि सततं भक्त्या नमस्कृत्य च ॥१२॥ श्री शान्तिनाथं सुखदं नराणां पारापतायाभयदं जिनेन्द्रम् । खलु क्रिपाभि सुरप्रेक्षणार्थ, विवर्णित वज्रिसभां नमामि ॥२॥ स्वस्तिश्रीभूषण श्रीनाथप्रभुं दुनं पशुमोक्ष कुतश्रिीकृष्णाम् । श्रेष्ठं मोहमयीविकारहरणं राजीमतीभर्तृकं, वन्दे भव्यतमसमुद्रविजयस्याङ्गोद्भवं स्वामिनम् ||३|| स्वस्ति श्रीशिवमार्गदं गुणवतां पूजाधिकानां हि च, दुष्टात्मानमिदं च कूर्मसठकं ज्ञानप्रदं पावनम् । नासालग्नजलप्रवाहसहनं नागस्त्रियाऽभिस्तुतं, वन्देऽहं क्षमिनं क्रियासु कुशलं श्रीपार्श्वनाथं जिनम् ||४|| स्वस्ति श्रीत्रिसलात्मजं जिनवरं सिद्धार्थवंशोद्भवं, भूपाल (ला) चितपादपद्मयुगलं सिद्धान्तशास्त्रार्थदम् । वन्देऽहं चरमं जिनं सुखकरं श्रीवर्धमानाख्ययं, नित्यैकाग्रमनः प्रसन्नसुहृदा ध्यातं परं पारगम् ॥५॥ १२५ १२६ ॥ अथ माणभद्रजी स्तुतिर्लिख्यते ॥ श्रीमाणभद्रं सुरयक्षराजं, सौख्यप्रदं विघ्नहरं नराणाम् । जिनेन्द्रसूरिजयकारि नित्यं रिपुक्षयं सङ्घसुखं प्रणोमि ||६|| ॥ इति श्रीसंस्कृतमयी पञ्चपरमेष्ठीनां स्तुतिः ॥ अथ भाषामयी पञ्चपरमेष्ठीनां स्तुतिः ॥ दूहा : स्वस्तिश्री प्रभु आदिजिन, धर्म तणो दातार, युगलाधर्म निवारणो, ते बंदु करतार. १ स्वस्तिश्री जिन सोलमो, जीव 'उबारणहार, ते प्रभु समरुं नित प्रतै, कर जोडी करतार. २ यादवकुलनो सेहरो, नेमिनाथ महाराय, ते वंदु आणंद धरी, राजीमतीवर राय. ३ अश्वसेननृप कुलरवि, वामाउदरे हंस पार्श्वनाथ नित प्रणमतां, हुवै ज कुलअवतंस. ४ सिद्धारथकुलदीवलो, त्रिसलामात मल्हार, वर्धमान जिन वांदता, थायै धन श्रीकार ५ अनुसन्धान- ६५ ॥ अथ वीरस्तुतिः ॥ दूहा मांणभद्र देवत भलो, अवर देव सिरताज, उडुगण में ससिदेवता, तिम सोभत यक्षराज. १ गुर्जर देसें दीपतो, श्रीसंखेश्वरपास, मही [य]लमां महिमा अधिक, पूरें सहुनी आस. २ मूरत तणी महिमा अधिक, कहता नावै पार केइ तर्या जिनचरणथी, के भवजलं तरस्यै पार. ३ सेतुबंध जिननामथी, जलधि विषै जिम राम, जीत लई लंका पुरी, सीता युत निज ठांम. ४ युध कीयो यादवपति, जरासंधसुं जोर, विद्या जरा सवि मिट गई, मेली थी जिण जोर. ५ नेमि तणा वयणै करी, आराध्यौ जिनराय, दीधी आण पदमावती, मूरति मनोहर माय ६
SR No.520566
Book TitleAnusandhan 2014 12 SrNo 65
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages360
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy