________________
नवेम्बर २०१४
१०१. डोल
= ?
१०२. पना = ?
१०३. सप्रवारा = सपरिवार
१०४. व्रणांन = चरणान्, चरणो
१०५. रजाबंध = राजी (?)
१०६. पडकुणा = प्रतिक्रमण
= संवत्सरी
१०७. छमछरी १०८. पुडी १०९. चांगो = सारो
=
पुरी
११०. सेरोवग
= श्रावक
१११. सेरोवका = श्राविका ११२. आछो = अच्छछे सारो
-
॥ ६० ॥ श्रीइष्टदेवाय नमः ॥ श्री जिनाय नमः ॥ अथ श्रीलेखपद्धति लिख्यते ॥ श्रीमदादिनाथ - शान्तिनाथ - नेमनाथ पार्श्वनाथ-माहावीरेभ्यो नमः ॥
स्वस्ति श्रीवृषभेश्वरं जिनवरं शत्रुञ्जयोद्धारकं, नाभेयात्मजमादिनाथजिनकं भरतादिकानां हि च । पितरज्येष्ठतरं महासुखकरं संसारिणां जीवनं, धर्मिष्ठं सुखदं नमामि सततं भक्त्या नमस्कृत्य च ॥१२॥
श्री शान्तिनाथं सुखदं नराणां पारापतायाभयदं जिनेन्द्रम् । खलु क्रिपाभि सुरप्रेक्षणार्थ, विवर्णित वज्रिसभां नमामि ॥२॥ स्वस्तिश्रीभूषण श्रीनाथप्रभुं दुनं पशुमोक्ष कुतश्रिीकृष्णाम् ।
श्रेष्ठं मोहमयीविकारहरणं राजीमतीभर्तृकं,
वन्दे भव्यतमसमुद्रविजयस्याङ्गोद्भवं स्वामिनम् ||३|| स्वस्ति श्रीशिवमार्गदं गुणवतां पूजाधिकानां हि च,
दुष्टात्मानमिदं च कूर्मसठकं ज्ञानप्रदं पावनम् । नासालग्नजलप्रवाहसहनं नागस्त्रियाऽभिस्तुतं, वन्देऽहं क्षमिनं क्रियासु कुशलं श्रीपार्श्वनाथं जिनम् ||४|| स्वस्ति श्रीत्रिसलात्मजं जिनवरं सिद्धार्थवंशोद्भवं, भूपाल (ला) चितपादपद्मयुगलं सिद्धान्तशास्त्रार्थदम् । वन्देऽहं चरमं जिनं सुखकरं श्रीवर्धमानाख्ययं, नित्यैकाग्रमनः प्रसन्नसुहृदा ध्यातं परं पारगम् ॥५॥
१२५
१२६
॥ अथ माणभद्रजी स्तुतिर्लिख्यते ॥
श्रीमाणभद्रं सुरयक्षराजं, सौख्यप्रदं विघ्नहरं नराणाम् ।
जिनेन्द्रसूरिजयकारि नित्यं रिपुक्षयं सङ्घसुखं प्रणोमि ||६||
॥ इति श्रीसंस्कृतमयी पञ्चपरमेष्ठीनां स्तुतिः ॥ अथ भाषामयी पञ्चपरमेष्ठीनां स्तुतिः ॥
दूहा :
स्वस्तिश्री प्रभु आदिजिन, धर्म तणो दातार, युगलाधर्म निवारणो, ते बंदु करतार. १ स्वस्तिश्री जिन सोलमो, जीव 'उबारणहार,
ते प्रभु समरुं नित प्रतै, कर जोडी करतार. २ यादवकुलनो सेहरो, नेमिनाथ महाराय,
ते वंदु आणंद धरी, राजीमतीवर राय. ३ अश्वसेननृप कुलरवि, वामाउदरे हंस पार्श्वनाथ नित प्रणमतां, हुवै ज कुलअवतंस. ४ सिद्धारथकुलदीवलो, त्रिसलामात मल्हार, वर्धमान जिन वांदता, थायै धन श्रीकार ५
अनुसन्धान- ६५
॥ अथ वीरस्तुतिः ॥ दूहा
मांणभद्र देवत भलो, अवर देव सिरताज, उडुगण में ससिदेवता, तिम सोभत यक्षराज. १ गुर्जर देसें दीपतो, श्रीसंखेश्वरपास,
मही [य]लमां महिमा अधिक, पूरें सहुनी आस. २ मूरत तणी महिमा अधिक, कहता नावै पार केइ तर्या जिनचरणथी, के भवजलं तरस्यै पार. ३ सेतुबंध जिननामथी, जलधि विषै जिम राम, जीत लई लंका पुरी, सीता युत निज ठांम. ४
युध कीयो यादवपति, जरासंधसुं जोर,
विद्या जरा सवि मिट गई, मेली थी जिण जोर. ५ नेमि तणा वयणै करी, आराध्यौ जिनराय,
दीधी आण पदमावती, मूरति मनोहर माय ६