SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नवेम्बर - २०१४ अनुसन्धान-६५ ५८. सांभेला = सामैया ६३. सुगछी = स्वगच्छी ५९. अवस = अवश्य(?) ६४. टुटी = तुटी ६०.अयवंती = अवंती (पार्श्वनाथ प्रभुनु ६५. कानीरो = बाजुनो नाम) ६६. रयो = रह्यो ६१. छतरी = ? ६७. हय जासी = थई जशे ६२. मुदार = मद्दार, आधार ६८. नीगरभी = नीगर्वी = गर्व वगरना शब्दार्थ १. हाटक = सुवर्ण ३०. झट्टा = झाट २. पंचाइणौ = पंचजन्य (शंखनुं नाम) ३१. खगां = एक ३. अधग = अधोगामी जीवो ३२. फब = ? ४. रिछपाल = रक्षक ३३. अग्गलीयां = आगका ५. दग्ध = ? ३४. प्रोहित = पुरोहित ६. मरहठे = ? ३५. नाजर = अदालतनो एक अमलदार ७. ध्रमरत्ता = धर्ममा आसक्त ३६. दमामा = नोबत ८. सुघटी = सारा आकारनी ३७. भुरजां = बुरज = किल्लाना मथाळा ९. लावनता = लावण्य परनुं तोप माटेनुं स्थान १०. वहनार = वधू स्त्री ३८. छिव्व = छबी ११. लारै = पाछळ ३९. केहर = केर, गुलम १२. वितारै = विशेषथी जोडे (स्वीकारे) ४०. अडालच = ? (नाम हशे ?) १३. तेग = तलवार ४१. निजदीक = नजीक १४. विचालै = वच्चे ४२. फकीतह = ? १५. छडी = छत्रिका (?) ४३. सरसात = ? १६. चित्रामवाल = चितारो ४४. मनारे = मिनारा १७. चुरी = चोरामां ४५. महजीत = मस्जिद १८. छोलरा = छीछरा ४६. वच्चाक = (वच्चे?) १९. ओगण = अवगुण ४७. असतल = ? (नाम हशे?) २०. ठावौ = मुख्य (?) ४८. ओप = शोभा २१. सराहियै = वखाणीये ४९. पोहकरणाक = ? २२. खतंग = युद्ध (?) ५०. सयान = शाणा २३. वणं = बनी छे ५१. मच्च = मच्या रहे २४. खाग = ख्याग ५२. सुछिम = सुक्ष्म २५. कुमी = अछत ५३. झालरा = एक प्रकारच् वाद्य २६. सकज = कामकाजवाळा (व्यस्त?) ५४. अपणाइत = आपणो गणी २७. काहिका = कोईपण वस्तुनो ५५. प्रारथीया = प्रार्थना करायेल २८. खेस = क्षति, ऊणप, पराभव(?) ५६. पहिडै = पीडे २९. चाव = सुन्दर ? ५७. लार = साथ ॥ ॥ श्रीमद्गौडीपार्श्वनाथाय नमः ॥ अथ लेखपद्धति लिख्यते । तत्राऽऽदौ मङ्गलाचरणं पञ्चपरमेष्टिस्तवना कथ्यते । काव्यं - श्रीआदिजिनस्तुतिः ॥ श्रीनाभेयजिनं सुरेन्द्रमहितं, विश्वत्रयोद्योतकं, लोकालोकप्रकास(श)कं सुखकर, ज्ञानप्रदीपोद्धतम् । मोहारिविजितं तपोभिविहितं कर्मारिनिर्नाशकं, वन्देऽहं शिवदं विशुद्धमनसा नृणां भवोत्तारकम् ॥१॥ ॥ अथ शान्तिस्तवः ॥ श्रीशान्तिनाथं सुखदं नराणां, पारापतायाऽभयदं जिनेन्द्रम् । खलु कृपाभिः सुरप्रेक्षणार्थ, विवर्णा (णि)तं वज्रिसभा नभामि ॥२॥ ॥ अथ श्रीनेमिस्तवः ॥ व्याख्यातमिन्द्री प्रबलं परिषत्सु नेमि, रामं हरिं सुरगणं शतकोटिसङ्ख्यम् । शङ्खश्व(स्व)नेन जितमिन्द्रिरथस्य शस्त्रैः, तस्याहमग्नि(झ)युगलं सततं प्रणोमि ॥३॥ ॥ अथ श्रीपार्श्वस्तवः ॥ ज्वलितभुजगं दत्वा येन मन्त्राक्षरपञ्चकं, श्रवणसुणितं श्रीपार्श्वस्य गिरं मुखदर्शनम् । असुरपदवि श्रीधरणिन्दं जातं भवनाधिपं. परमपदवि त्वं पार्श्वेशं नमामि भवोद्भवम् ॥४॥
SR No.520566
Book TitleAnusandhan 2014 12 SrNo 65
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages360
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy