________________
नवेम्बर - २०१४
अनुसन्धान-६५
सुवचनकलापूर्ण तूर्ण तवाऽऽस्यसुधाकर, नृपतिवनिता दर्श दर्श यथा मुदमादधुः । इतरशशिनि लक्ष्मोपेते न नैव तथा पुनश्चतुरमनसा(सां) रीतिर्ये(यो)षोत्तमतमकाक्षिणाम् ॥७॥ स्वामिन्! नित्यं भविकमनुजा ये तवाऽऽराधयन्ति, पादाम्भोजद्वितयमनघं भक्तिपूर्व त्रिसन्ध्यम् । तेषां गेहे विमलकमला नित्यवासं विधत्ते, जायन्ते च प्रकृतिसुभगाः पुत्रपौत्राः सरूपाः ॥८॥ इत्थं सर्वगुणाकरा गणधरा सेवाभृत(त:)रसं(शं)करा, श्रीमच्छीविजयादिधर्ममुनिपाः सर्वत्र लब्धादराः । गुर्वाराधनतत्परेण मनसा सत्याब्धिना संस्तुता, नम्रीभूतसमौलिनाऽचि(ति?)विनयेनाऽत्यन्तसौख्याप्तये ॥९॥ चिरं जीव चिरं नन्द, चिरं पालय सव्रतम् । शत शिष्य-प्रशिष्येण, गणे कोटिम्भरो भव ॥१०॥
जैन धर्म जिहां जागतो, मोटो मुरतवंत, आज इणि पंचम अरे, दिनयर ज्युं दीपंत. ४ ईति भीति लामें नहीं, न पडें दुरित दुकाल, दुख दोहग व्या नहि, जिहां नहिं कोई जंजाल. ५ तिण देशें देशाधिपति, अमलि(ली) मांण अभंग, अनमीऔ नाडांगंजणो, जीपण मोटा जंग. ६ सूरवीर क्षित्रिसिरें, ख्याग त्याग निकलंक, सुप्रताप मोजां समुद्र, न्यायवंत निशंक, ७ श्रीविजयसिंघ राजा वडो, मरुधरपति महारांण, षटदरसण प्रतिपालकर, सूरवीर सूविहांण. ८ पिसुणां पाथो रण प्रबल, पति हिंदुपतिसिंह,
महाराज हरिरूप महि, वखतबलि विजयसिंह. ९ छप्पय अधिपति तुहिज एक खागझड दुसमण खंडे,
वरसे मेह वरीसमेह जिम धारा मंडे, त्रिपुर असुरकंध तोड सुरां सुख कीध सवायो, धरा प्रगटि धूय धर्म कलु इक रांम कहायो वखतेस सुतन वडिम वखत छलरख्यण छत्रपति,
कर जोडि जास सेवा करे, मोटा मोटा महिपति. १ दूहा नगर तिहां लाभे घणा, एक एकथी सार, सहु नयरसिरसेहरो, मेदनीपुर श्रीकार. १
॥ ढाल - रसियानी ॥ अलकापुरवर आवि अवतों, धरणीतल घनसार रे रसिया, निरूपण(म) नयर गुणें सोहामणो, गढ मढ पोलि प्रकार रे रसिया,
मरुधरमंडल दीपे हो मेडतो, अवर नगर अनुचर इणि आगलिं, सोभा न पामें हो तेह रे रसिया... जिनवरभुवन जिहां सोहांमणा, उंचा अधिक उत्तंग रे रसिया, सोवनकलस सिखर सोभा करूं, धज पताका सुरंग रे रसिया. २
अथ गद्य:
सकलातिशयसुन्दर श्रीऋषभादि-वर्धमानान्तिमतीर्थङ्करपट्टागतपदवीयः पदवीपदपीठालङ्कारान्, सुमतिगुपति(प्ति)सहितव्रतसंहितसमाराधितशुधा(द्धा)चारान्, सर्वविद्याविनोदविनोदितानेकविवेकजनसंभारान्, अनेकजनाधिराजसंसेवितपादारविन्दान्, श्रीतपागच्छस्वच्छगगनभासनदिवाकरान्, सकल-सकल-भट्टारकपुरन्दरभट्टारक-श्रीश्री१०८ श्रीश्रीविजयधर्मसूरीश्वरचरणान् चरणकमलान्
॥ अथ मरुधरदेसवर्णन: ॥ ................., सकल गुणे सिरदार, सयल देस-देशां सिरे, मरुधरमंडल सार. १ मोटा मोटां जिहां कणे, सहिर वडा सोहंत, इंद्रपुरि जिम सोभतो, वर्ण च्यार विलसंत. २ जिहां अनेक धन धांनसुं, पुरित सुखिया लोक, घर घर मंगल नित घणां, उत्तमसि(शी)ल अशोक. ३