________________
नवेम्बर - २०१४
४५
४६
अनुसन्धान-६५
श्रीविजयदयासूरिंद, पटधारी तेजे दिणंद, आज हो श्रीश्रीविजेंधरमसूरिश्वररूजी. १० पंडितमांहि प्रधान, रतनसागर अभिधान, आज हो रे सुख पायो सिशु सत्यसागरेजी. ११ जिहां लगि मेरु गिरिंद, जिहां लगें चंद-दिणंद, आज हो प्रतिपो रे तिहां लगि तपगछसाहिबो जी. १२
॥ छंद - भुजंगी । सदाचार आचार सारा सराहें, अनेकोपमा अंगमें रंग आहे, चोरासी गछाराव दीसे सचावो, रिधुराज राजें तपागछरावो. १ महायोगविद्या हणी मोहमाया, कसे छठ अठमादिकें कष्ट काया, दमें पांच इंद्री कीयो काम दुरे, च्यारे क्रोधादिना चक्कचुरे. २ सझें सील सन्नाह सामंत सूरो, पुणां पित्त-माताने पख पूरो धरे धीर धानं धोरीधिकायै, चुगे चातुरी तीर चूमें चलावे. २(३) खिमा खग्ग साहें खत्रीवद्द खेले, अरी कर्मकंधादि आठे उखेलें दया खग उपरि चढ़े दैत दाणं, सवाडें प्रवाडें लीया धम्मसाणं ३(४) आधारें (आराधे) दयाघ्रम आचार ओपें, लगी लीह मर्याद कदें न लोपें, मोदे वाद कुमति तणा मांन मोडे, गुडें जैन आचार गौतम जोडे. ४(५) भलके भलो तेज भालें सुभाणं, त्रिजें मुख चंदो इसो तुड्डिताणं
गिरा भारति आप ओतार गावें, सुधा जेहवी वांण बोलें सुभावें. ५(६) इला रूप जीतें सहुओ अनंगो, गुणे गात उजास गंगा सुरंगो, महिपत्ति मोटा तिकें आंण माने, करें छत्ति उभा थका हेक कांने ६(७) सोहें पाटवीसूरि तेजें सवाई, रिधू दयासूरिंद पाटें रजाई, श्रीविजयधर्मसूरिंद सूरि(री)सराजा, तपे चंदसूरां तपागछराजा ७(८)
अथाष्टकः श्रीशारदां शुभरदां वरदां कवीनां, नत्वा समस्तविबुधाचितपादपद्याम् । स्तोष्ये तपागणपति गरिमासमेतं, श्रीश्रीयुतं विजयधर्मप्रभुं मुनीन्द्रम् ॥१॥ तव यतिपते ! वक्त्रा [ब्जं तं] विलोक्य सदोदयं, प्रमदपटलं भव्य क्रीड चकोरगणोऽनिशम्(?) । रुचिरकिरणवातोपेतं दधाति ततः स्फुटं, विबुधनिकरोद्यत्तारालीविराजितमद्भुतम् ॥२॥ एकाकिनि(नी) यज्जगति भ्रमन्त(न्ती), त्वत्कीतिकन्या दधते न भीतिम् । प्रीति(ती)यते श्रीतपगच्छनेत-र्नाम्नैव भीरुत्वमतोऽङ्गनानाम् ॥३।। त्वदन्यसूरीश्वरकीत्तिकन्या-पाणिग्रहार्थं भुवनत्रयेऽपि । यश:कुमारस्तव बम्भ्रमीति, तथाऽपि नाप्नोति खपुष्पवत् ताम् ॥४॥ त्वत्कीर्तिकन्यां सकलाङ्गिमन्यां, मन्यामहे धन्यतमां तदेनाम् । नैवाऽपवादो न च भीतिरस्याः, स्वैरं भ्रमन्त्या अपि यज्जगत्याम् ।।५।। तव मुनिपते पायं पायं यशोमृतमद्भुतं, सुरयुवतयो गायं गायं गुणान् गणनातिगान् । त्रिदशसरिति स्नायं स्नायं सुधोज्ज्वलवारिणि, सुखमतितमां भेजु जं जनुः सफलं पुनः ॥६॥