SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नवेम्बर - २०१४ २८९ २९० अनुसन्धान-६५ --क्षराणां श्रवणं विना वने, मया हता प्राणिगणा अ(ह्य)नेके।। शि[ श्राय] तत्पातकवारणाय, सिंहो यदि(द) ही किल लाञ्छनच्छलात् ॥२८॥ पद्याकरं यन्नगरं निरिक्षः (रीक्ष्य), प्रासादपतिप्रविराजमानम् । पद्माकरे(र) प्रोद्गतपुण्डरीक:(क)-पङ्क्तिा :) किमेषेती(ति) वदन्ति विज्ञाः ॥३२॥ विचक्षणानां यत्र जिनेश्वराणां, गृहाणि दृष्टे(ष्ट्वे)ति वितर्कयन्ति । नृणां प्रतीराप्तिकृते भवाब्धौ, क्रि(क्री)तानि नूनं वहनानि धात्र्या ॥३३॥ यत्यालये यत्र पुरे निरिक्ष(रीक्ष्य), स्तम्भान् स्वचित्ते कवयो विचारम् । कुर्वन्ति किं निर्वृतिमा....., निश्रेणि..... विहिता विधात्रा ॥३४॥ ॥ इति ति(ती)र्थडुरस्तू(स्तुतिः ॥ सुसाधवो यत्र तपस्क्रिया[भि]-ध[]ना(ना)नगारं स्मृतिमानयन्ति । लब्धाच बुद्धवरवज्रसूरि, --हानगारं गुरुभक्तियुक्ता(:) ॥३५॥ श्रुता चतुःषष्टिमिता जिनोक्ता-विन्द्रा पुरे यत्र सहस्रसः(श:) किम् ?। श्रद्धालुलोकान् प्रविलोक्य दक्षा, विलोका तर्क)यन्तीति हदि स्वबुद्धाः(द्धा) ॥३६॥ राजिमति(ती)-चन्दनबालिका वा, ब्राह्मी-कलावत्यति(पि) जानकी किम्? | साध्वीवच्चा(चा)रित्रपवित्रगात्रं, समि(मी)क्ष्य यत्रा ---प्रवि(वी)णाः ॥३७|| दानादिपुण्यार्थकृते सुराङ्गना(:), दिवं विरत्या रहितं विहाय च । किमस्तिकायां(णां) मिषतः समागता(:), यस्मिन्पुरे धर्मनिबद्धचित्ता(:) ॥३८।। यत्राङ्गनानां मिषतः सुपर्व-गृहात् सुमेयुः सुरयोषितः किम्? ।। त्रिकालविन्मन्दिरधोरणि(णी)नां, नमस्क्रियार्थ सुमनुष्यलोके ॥३९॥ एकातपत्रं किल यत्र राज्यं, विधि(धी)यमाने प्रगटप्रतापे । श्रीजैनधर्मे प्रशमप्रधान(ने), [न मोह] चौरो लभते प्रवेशम् ॥४०॥ श्रेयांससाम्यं ददतेऽतिदानात्, [सच्छील]साम्यं च सुदर्शनेन । दृढव्रतत्वेन च कामदेव-साम्यं जना यत्र पुरे [वहन्ति] ॥४१॥ शून्यत्वसज्ज्ञो गगनस्य दोषो, निराकृतो यन्नगरे प्रतीते । । ती (2) भूमीशधनेश्वराणां, नभः स्पृशद्भी(द्भि)व(व)रमन्दिरौधैः ॥४२॥ पयोधिपुत्रि(त्री) च विरजिजाता, जन्मप्रभूतां रिपुतां विहाय । परस्परं यत्र पुरे सदैव, विद्वेषभावे वशतस्तु चित्रम् ॥४३॥ प्रतोलिका दुर्गवरे निरि(री)क्ष(क्ष्य), करोति मेधाविगणो विचार(रम्) । द्वाराणि यत्राऽऽगमनस्य लक्ष्म्या, दिग्भ्यश्चतुर्थ्यः किमु पत्तनेद्रे(न्द्रे) ॥४४॥ समुद्रकानाव्यपदेशत: किं, जि(ज)नौघपावित्र(त्र्य)कृते समागात् ।। गङ्गेव यस्मिन्नगरे सतोया, विशुद्धतत्त्वत्रितयी लोके ॥४५॥ बुद्ध्या गुरून् श्री -----, निरामयान् वि(वी)क्ष्य जनान् नी(नि)राशाः । सीदन्ति विद्यागमतत्त्वदक्षा, यस्मिन्पुरे वैद्यगणा नितान्तम् ॥४६॥ भू--- योषित्गुणभूषणेषु, गृहे गृहे यत्र सुवर्णराशिः ।। वितर्कयन्तीति विलोक्य दक्षाः, पुरी सुराने(:) किमुपत्ति... ? ॥४७॥ जिनार्चना-सद्गुरुसेवनादि, यत्राऽस्तिकियं किल क----- | दशा तदीय स्पृहए(2)व मन्ये(?), स्वर्गस्थिताः स्वर्गगणा विनिद्राः ॥४८॥ करग्रहः शुद्धविवाहलग्ने, गलग्रह(:) कूपतटस्थकुम्भे । हठग्रहः स्वीकृतधर्मकृत्ये, नाऽन्यत्र यत्रोदयिपुण्यलोके ॥४९॥ दनानि धर्म किल निष्कलङ्घ, समाचर(न्) यत्र य(ज)नो नितान्तम् । नित्यं चतुर्थारकवणिकां कि, प्रकाशयत्यन्पथरागतानाम् (?) ॥५०॥ -ता सहस्रांसुकरे विवाहे, करग्रहो लक्ष्मविभावरिसें (?) । श्यामद्युतिः (ति)ध्वा(ध्वान्तचये जडत्वं, वृक्षे पुरे यत्र च नाऽस्ति लोके ॥५१॥ तस्मिन् गुरूणां चरणाम्बुजन्मः(न्म)-युग्मेनपूति(ती)कृतभूमि(मि)देशे । श्रीगुर्जराह्वस्फुटनान्मिरम्ये, रमान्विति दुष्टजन:(न)प्रवेशे ॥५२॥ स्पु(फुरन् मनोहारविहारसारन्(रात्), विशिष्टवंशियजनैरुदारान्(त्) । गुर्जरदेशैकशिरोवतंसा(सात्), श्रीमेदिनीराजपुरावतं[सात्] ॥५३॥ स्वस्तिश्रीभू(भुवनं मनोज्ञवचनं त्रैलोक्यलोकावनं, विद्यावल्लीवनं प्रष्टभू(भुवनं सौभाग्यभूभावनम् । क्लिप्ते लोलवनं शिवाध्वजवनं श्रेयोवनीजीवनं, पापाब्धेः पवनं भृशा निधुवनं पावं स्तुवे पावनम् ॥ स्वस्तिश्री(क्षे?)मकरं सरोरुहकर गाम्भीर्यरत्नाकर, शा(श्या)माशा(श्या) मकरं जगद्दिनकर कीयाग्णि(जि) तोषाकरम् । ध्वस्तारातिकरं चिदास्तु(स्त)मकरं श्रीपद्यपद्माकर, सू(बु?)द्धाङ्गिप्रकटं समाब्धिमकरं पार्श्व(श्वं) भजे शङ्करम् ॥
SR No.520566
Book TitleAnusandhan 2014 12 SrNo 65
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages360
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy