________________
नवेम्बर - २०१४
२८७
२८८
अनुसन्धान-६५
स्वस्तिश्री: श्रयति स्म यं जिनपतिं त्रैलोक्यलोकाधिपं, कृष्णं कृष्णतनुद्युतिं जलनिधौ स(श)य्येकसंस्थायिनम् । गोपस्त्रि(स्त्री)षु रति पुराणपुरुषं सत्यं यशः श्रेयसे, भूयान् नाभिनरेशवंशगगनप्रद्योतनाभः प्रभुः ॥१॥ सत्सौरभेयः सुतरां सिषेवे, यमङ्कदम्भात् कमनीयमूर्तिम् । किमीश्वरं रौद्रमवेक्ष(क्ष्य) दक्षो, भीत्या प्रपेदेऽभयदं शरण्यम् ॥२॥ अयं त्रिलोकीशरयं(ण) गिरीश(:), स्थानु(णु)स्वरूपोऽयमतीयरूप(:) ? त्यक्त्वा विमृश्येति वृष(:) किमीशं, निषेवतेऽयं किल लक्ष्मलक्ष्मात् ॥३॥ निरन्तरं यच्चरणारविन्द:(न्द)-सेवाविधानात् पशुरप्यनड्वान् । जातः स्वजातिष्वखिलेषु मुख्यो, धुरीणतां प्राप च विश्वविश्वे ॥४॥ निरापरा ........................ प्तं, नरस्य यानत्वमितीव वक्तुम् । तुरङ्गमो यच्चरणारविन्दं लक्ष्मच्छला ......... ति स्म भक्त्या ।।५।। वदन्ति मे दुष्टजिनः स्वसाम्यं, कथं प्रबुद्धया(द्धा ?) इति[तीव] वक्तुम् । शिश्राय यत्पादयुगाम्बुजन्मः(न्म), लक्ष्मच्छलाद् भक्तिवशेन तायः ॥६॥ समग्रकल्याणमुखे प्रभाते, कथं न मां वर्णवयन्ति(?) विज्ञाः ? । इतीव वक्तुं तुरगं सिषेवे, यदंहिलक्ष्मच्छलतः प्रमोदात् ॥७|| युगत्रये सौख्यविधापनत्वात्, श्रीशन्तयः सतती(?) शान्तिनाथम् । सान्वर्थनामा नमिम(:) स्वबुद्ध्या, जानाम्यहं निर्मितदेवसेवम् ॥८॥ सिंहादयो घ्नन्ति(?) कथं मदीय-जात्या(?) स्वया(जा)तीयमगानितीव । वक्तुं यदियांहियुग(ग) प्रपेदे, मृगः पदाङ्कच्छलत: पुराणः ॥९॥ कुरङ्गसञ्जां प्रथमप्रसिद्धां, स्वकामपाकर्तुमिव प्रपेदे । श्रीविश्वसेनावनिनाथय(ज)स्य, यस्य प्रभो(:) पादयुगं मृगोऽयम् ॥१०॥ औपम्यतो वे नयने मदीये, कथं ही(ह)ते (?) भीरुनितम्बिनीभिः । इतीव वक्तुं किमु यत्पदाब्ज, वातायुरङ्कस्य मिषात् सिषेवे ॥११।। यस्याही(हि)सेवातिशया(:) कुरङ्गाभिधां प्रतीतां प्रथमां विहाय । सारङ्गताप्राप्त ------, वातायुरिच्छन्निजजाती(ति)कीति[म्] ॥१२॥ देवाधिदेवं --- निकाम, श्रीपार्श्वनाथं फलवर्द्धिनाथम् । गायन्ति रम्यो गुरुणा ---, ----भव्यत(न) श(:) सदैव ॥१३॥
पुर(रे) पुरा श्रीफलवर्द्धिनाम्नि, श्रीपार्श्वनाथं] प्रगटीचकार । यथा हि शद्धेश्वरपार्श्वनाथ(थं)?, [शङ्ग्रे]श्वरः पार्श्वजिनाथ(धि) राज:(जम्) ॥१४॥ देशेऽखिलेऽस्मिन् मरुमण्डलेऽस्मिन्, जागर्ति ज(य)स्योऽनुपमः प्रतापः । काले कलौ जङ्गमकामकुम्भः, भव्यो(व्ये)च्छितार्थप्रविधानदक्षः ॥१५॥ यदृष्टिपि(पी) पूषरसातिसङ्गा-नागोऽपि नागाधिपती(ति)त्वमापः(प) । स्पशे(शें)ऽपि लप्स(?)रसानुभावात्(), लोहोत्तमत्वं पि यथाऽऽशु लोह(:) ॥१६।। द्विजिह्वता(ह्वा) वचनीयता मे, सहस्रजिह्वस्य कथं कथायाम् । इति(ती)व विज्ञप्ती(प्ति)कृते कृतज्ञो-ऽयमेष शेषोऽङ्कमिषात् सिषेवे ॥१७|| कर्पूर-कालागु(ग)रु-यक्षकर्दम-श्रीखण्ड-काश्मि(श्मी)रजगन्धधूलीभी(भिः) । सदाद्वितागस्य तु यस्य सेवया, भोगीन्द्रतां प्राप फणि(णी) यथास्थिताम् ॥१८॥ गाम्भीर्य-धैर्यादिगुणेन धीश!, विनिजितैः सप्तमहासमुद्रैः ।। स्फुरत्प्रभाः किं मणयः फणानां, मिषेण सेवा विधिनेव ढौकिता ॥१९|| जिनेन जे(ये)न प्रभुणा स्वमूनि, धृता फणा भक्तजनस्य दातुम् । स्फुट [स्फटानां] कपटेन लोकः(क), साम्राज्यलक्ष्मी: किमु सप्तसङ्ख्या ॥२०॥ यत्रु ----- वचः सुधाभिः, भृतस्य माधुर्यगुणं ग्रहीतुम् । पातालकुण्डानि कि---नि, नव स्फुरत्स्कारफटामिषेण ॥२१॥ संवि(वी)क्ष्य यस्य स्त्रि(त्रि)जगत्प्रसिद्धं, जिनस्य दक्षोऽङ्कमिषेण नागः । शुश्रूयते--प्रयोग(ज)युग्मं, नागाधिपत्य(त्यं) किमवाप्तुमेव ॥२२।। स्मरन्सदा पूर्वभवोपकारं, नागाभिधो लक्ष्ममिषेण यस्य । निषेवते पादयुगं कृतज्ञो, छत्रायमाण(:) स्वफणावलीभिः ॥२३।। छायापदार्थः किल भावरूपः, प्ररूपितो जैनमते हि युक्तः । यच्छाय(या)च्छादितमानुषाणां, न दुष्य (दुःख)दौर्गत्यरुजः स्पृशन्ति ॥२४॥ कैवल्यलक्ष्मीकरपीडनाय, यवाङ्करः(र) श्रेणिरियं विधात्रा । फणामी(मि)षेणेव समुल्लसन्ति(न्ती), संस्थापिता मूनि ज(जि)नस्य शस्या ॥२५।। श्रीअश्वसेननरनायकवंशचूडा-रत्नोपमं सकलकामितपारिजातम् । श्री----मभिवन्द्यसुरेन्द्रवन्धं, गाम्भीर्यधैर्यवरवीर्यगुणेन--- ॥२६।। श्रीमन्महावीर इति प्रतीतं, नामाऽपि सान्वर्थमवैमिय- । पद्मा(दा)म्बुजे लाञ्छनसंस्थितो यत्, यवा(पञ्चाननो)ननो नो भवतीह भीत्यै ॥२७॥