________________
नवेम्बर २०१४
सकलगछनायक नमुं षड्त्रींश गुणसरूप, पंचेंद्रिी गज जीतवा, सीह लिख्यो अनूप. २० शील सांकल जे जोडता, मोडि पून्यनां मूल, नवविध अभ्रमवांदरा, तेह कर्या अनुकूल. २१ 'भ्रमव्रत बंधन बांधिनि, पून्यवाग प्रतिपाल, व्याघ्र चतु जे विष भर्या क्रोधादिक महाकाल. २२ वासुदेव परि वशि कर्या, धर्म जीव पालंत,
प्राणातिपात पीडा तजी, दया त्रिया विलसंत. २३ मिथ्यावादविलोपी नि, अदत्ता व्रत विशेष, भ्रमव्रतको स्वामी कह्यो, तो परिग्रह कहा लेष. २४ पंचाचारविशुद्धता, राखण सोहम नूर,
ज्ञानाचार अति उज्जलो, सरसति प्रेम पडूर. २५ दर्शन समकीत सार ते, दायक सार वखाणि, आप प्रमाणि ओरति, करता कोटि कल्याण. २६ त्रीजो तो द्रव्य भावथी, धरो चारित्राचार, तपाचार विशेषता, लखतां न लहुं पार. २७ वीर्याचार वखाणी, सोहमपाटि सदैव,
न पडता प्राणीनि प्रदेशी कुं केशीव. २८ ईर्यादिक पंचि यथा, सुमतिधारक धीर,
तिहुं गुप्ति राखीनि वड, अघ उथापक वीर. २९ छत्रीस गुण विधितणां नायक गछशिरछत्र, कला बहुत्तरि प्राज्ञपति, चौद विद्या वसी तत्र ३० शशी सागर उर रवि, कंचनगिरि ओपमान,
ए च्यारि सलंछनी निकलंकी सूरि दांन. ३१
२५१
इत्यादि गुणे विराजमान, सर्वावसरसावधान, अनेकानेकोपमाविराजितोऽर्हतः श्रीमत्तपागाधिराजचक्रचूडामणी भट्टारक श्रीपुरंदरप्रभो श्री १०८ श्रीदांनरत्नसूरीश्वरोभिः विजयते चिरंजीयो । नमः सकल पंडितशिरोमणी, सप्तविंशति गुणोपित, प्रधानपूज्य श्री पं. श्रीजिनविजयजी गुणीवरान् पंडित, पून्यपवित्र, प्रकांड पं० श्रीकल्याण
1. ब्रह्मचर्य व्रत । 2. नरक ।
२५२
अनुसन्धान- ६५ रत्नश्रेयः, पंडित पून्यपवित्र प्रकांड पं० श्रीअमरविजयश्रेयः, गुणीवरान् श्रीलक्ष्मीविजय मु० श्री मलुकरत्न शी० केशवजी छात्रपात्रयोग्य लघुशीष्यादि सपरिकरैः श्रीमिति राजद्रंगात् सुस्नेहाल्लिखीतं आज्ञाकारी पं० श्रीहस्तिरत्नजी, कनकरत्नेन सुबद्धीन्वितेन वंदना सताष्टगमे दिने घडी प्रति अवधावीजी । यतोऽत्र इष्टप्रतापात् सुख- श्रेय छई। तत्रता खेमा-कुशलीता सुखपत्र आव्या ते वांची माथि चढाव्यां । श्रीसाहिबजी उत्तम छो, अमारि आतमना आधार छो। जे दिवसि सुखपत्र आवें छि ते दीठि अभ्यंतर बावनाचंदनसंयोगि शीतलता उपजि तेहथी अशेष सुख उपनि छिनी । अपरं श्रीसाहिबजी अष्टक छि ते अवधारपुंजी ।
चालि । श्लोकः ॥
सस्सूरिः दानवमानववन्दितो, भजति नु किल य स वि नृपा । कुमुदिनी कजवन्नमुदिरहो सो० हमरेव गुणान्वितसम्भवः ॥१॥ स[क] वाङ्मयगर्जनगर्जितो, सजनसङ्गी केकारवराजितो । अघपखालनपाव मृतो, प्रसरत्याङ्कुरपुण्यभूदानवः ||२|| योगसमागम - उत्कटधारको, समदम..... खेमागरोधतो । द्रव्यगुणेशप्रयायप्रलम्बितो, त्रिगुणनं त्रिजगत्सुरिदांनवः ||३|| सकलदर्शनज्ञानशिरोमणी, प्रगटितो सकला सकलान्वीता । सम्प्रति पुज्ज पराक्रमभास्करो, गणपते पति सन्त भवत्प्रभो: ||४|| कोटिकलासिद्धिसवदनो छबे, हरति पाप पूराकृतजन्तूणाम् । भाव सदा सूरि दांनव सेव्यते, लभति सार सदा फल तज्जनाम् ||५|| सङ्ग समागमसौख्यसमुद्भवो करतले वसति च दधीसुताः । पारस किंनरो द्रसकुंपीका, स लभति भूवि दांनव सेवां ॥६॥ सिद्धिप्रदायक श्रेयङ्गरक्षको जास रतो मणीभद्र महाबली । अखयमाल गुणोमणी रोपीता, चीरं जीयात् किल कल्पतरु इतौ ||७|| गुणसमधि अशेष कलौ धृताः मम मतिरनुसल्य भवो छकम् । रयणरेड यस्यद्यशशोभितो कनकपात्रस्थीतो बहुमूल्यताम् ||८|| इति श्रीसकलभट्टारकश्रीदांनरत्नसूरेश्वराष्टकं सम्पूर्ण लिखीतम् ।
यतोऽत्र खबर - समाचार - समय माफक वर्ति छि। बीजूं पर्यूषणा पर्व निर्विघ्न पणि थयां छि| आपणि गछि मासखमण १ श्रा० साकरबाइई कयूँ छे। सोलभुक्ता श्रा० पूजीइं कयूँ छि। अठाई १ श्रावक गोडी करी हती । इणी रिति छभुक्त तप, पांच भुक्त तप, छठ, अठम तप थया हता। संवत्सरि खरच सा० वेला