SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ नवेम्बर - २०१४ २४९ अनुसन्धान-६५ भो प्रात भ्रवि जन शुचिकृया हस्तं च युग्मं करेत्, तन्मध्ये सह रेषरेव प्रगटिता सीद्धाक्षरं वर्णयेत् । माङ्गल्यं स च कोटिमेव मनुजां सीद्धाक्षरं साक्षरं, एतल्लण सत्यमेव विबुधा सम्यक्त्व भिदं कृया ॥२॥ ॥ इति सिद्धाक्षरवर्णनम् ॥ अथ शान्तिजिनं प्रणम्यधन्यो जात जगत्पत्यचीरमादेवीसुतोभ्यास्तुवं (?), विश्वसेननराधीपो कुलजये मेरुगिरे भानवे ।। जन्माद् [यस्य च] रोगशोकडमरा सप्ताऽपि भेदा भया, स्तत्कालविनाशिता सुखकरा सौख्यंङ्करा नारकाः ॥३॥ जीयात् जज्जन्मकालविभवो दष्टादिशे भास्करो, मेदिन्यामिव माननाय प्रमुदिता स्वां नाथ जातो श्रये । जन्माकृत्यक्षणे च समये षट्पञ्चदिग्णारिका, जे जे पूर्व विभेद सा सकलविधौ स्नानकृयामाचरेत् ॥४॥ स: तस्माच्चतुषष्टिरेन्द्र चेन्द्र सकलो वृन्दारको वेष्टीता, यन्नाम्ना पालक सारयहानोरारचितौ हर्षयेत् ।। सक्रेन्द्रोऽपि स उठको भुवि कृया पश्चेहि रूपान्वितो, युग्मं पाणीतले जगत्पति सो हत्वा य मेरो गिरे ॥५॥ स्थातो स्नानविवेकसा कृपधरो मन्येऽप सौख्योच्छवो, यत्सौख्यं जिन जन्मविभवोस्तावन्न सौख्यं कदा । शान्तिपुष्टिककार्यकरणे शान्तायाचीतोथवा, स्तस्मात्कारयत प्रति खलु विरचिता स विश्वसेनया ।।६।। नृतक्ये नटनाटिके सौछवकृपा सप्तेति खेत्रे तथा, सङ्ख्याये धन कोटि कोटित परमिदं ल_यु सङ्ख्या बुधैः । श्रीश्रीशान्तिजिनो युगेश्वरस्त्वया स्त्रीराज्यभोगीवरा, जिनचक्रीपतिमण्डलो जनपदे सर्वेऽपि आज्ञामयी ॥७॥ अष्टाविंशति सतसहस्र शसिमुखी लक्षोपरि नार्यया:, सल्लक्षणवेदिता पटुक्रिया वीराङ्गना सेविता । श्रीश्रीशान्तिजिनो युगेश्वरमपि सूत्रोऽपि सङ्ख्या बुधै, विशत्पञ्चसलक्षत: ? निपुणेगायकोटिपरो ||८|| सन्मुख्यो सौक्ता श्रीयधरा वज्रायुधो मन्यते, षट्खण्डे स्वय राजपालविभवो तस्माय शान्ति नम: । अष्टौ दुष्ट सकर्मनिलया शीघ्राद् वशीमाददे, पञ्चन्नांण विराजितो जिनपति सक्रादिसैवैकृताः ॥९॥ यः श्रीमान् भुक्ता वर्षलक्षपरिमिता सर्वे जनालम्बना, सर्वेभ्यो सुखदा जयायुविजयते शान्ति जनो राजते । अद्यापि कलिकालसौख्यसमये सूर्यपूरे श्रीस्थीताः, श्रेयःपुञ्ज षट्शतीजिनो तस्माय तुभ्यं नमः ॥१०॥ दोहरा : वढीहारदेशको वरण, कवतां न पा, पार, जथाखि लघु ज्ञानसें, वर्णवता सुखसार. ११ देशमध्य दीपि सबल, सूरजपूर सुस्थान, अनुभव जोवा योग्य छे, देवपुरि उपमानि. १२ पूर्वकाव्य : वापी वर्ण विहार वप्र वनिता वाग्मी वनं वाटिका, वैद्यं व्राह्मण वारि वादि विबुधा वेश्या वणिग् वाहना । विद्या वीर विवेक वीत्त विनया वाचंययमा वल्लिका, वस्त्र वारिण वेशर वरै सूर्यंपूरे राजतो. १३ दूहरा : इत्यादिक वर्ण वकारनो, वासि वस्यो विशेष, देवभूमि दूखभंजणा, दीइ नृप दान अशेष. १४ पंच रत्न पूण्ये मल्यां, प्रथम शांतिप्राशाद, पितृप्रशन उर जांनीइ, झीणाणंद उल्लाद. १५ शबरसको ईष्ट ज कह्यो, लवणागर जिहां सार, चोथो राजिस जानिइ, मकुयाणा महीधार. १६ पून्यें पंचमा श्रीगुरु, दांन भट्टारकदेव, देशाधिप भवि राजवी, अहिनिश कृत छि सैव. १७ सकलवृंदशिरोमणी, उदयाचल जिम सूर, अगणीत गुणमणी शशीपिता, पल पल चढत सनूर. १८ पूज्याराध्य परि प्रणमीइ, अरच आनि उपमानि, सकलगुणगरीष्ट सही, विद्यनेश श्रीवान्, १९
SR No.520566
Book TitleAnusandhan 2014 12 SrNo 65
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages360
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy