SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नवेम्बर - २०१४ २११ २१२ अनुसन्धान-६५ १०८. स्यावे = सोहावे १०९. पुसकरावत = पुष्करावर्त ११०. गवलि = गहुँली १११. विने = विनय ११२. कुकरादृष्टि = ११३. लीगार = जरापण श्रीमदिष्टदेवाय नमः ॥ अथ श्रीलेखप्रसस्ति लिख्यते ॥ ॥ श्रीमदादिनाथ-शांतिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरेभ्यो नमः ॥ ॥ अथेष्टत्वात् प्रथमं पार्श्वस्तुतिः ॥ स्वस्ति पद्या सदा यस्य, पदपद्मावशिश्रयत् । यदुपासकविश्वासं, श्रयत्यद्यापि सम्मदात् ॥१॥ प्राप्य देवश्रयोब्जं यत्, कीर्त्तिर्दिव्यति दिव्यति । लेखालेखार्यलेखाचः, स जयत्यादिबोधिदः ॥२॥ ॥ अथ पञ्चेशस्तुतिः ॥ हतं कर्मशत्रून् जितं कामदेव, सुरेन्द्रैः कृतं त्वोत्सवं पञ्चमुख्यम् । धृतं योगमारनेके सुधर्म, नमामो वयं तं च नाभेरपत्यम् ॥१॥ उदारप्रभाविश्वमार्तण्डतद्वत्, कृतात्यन्तदुर्दुष्टदोषायमानम् ।। स्वयं शुद्धबुद्धि सुधन्यं च लोके, जिन: शान्तिनाथो ददातु प्रसौख्यम् ॥२॥ विशुद्धप्रभाज्ञानभृद्देवपूज्यः, स्तुत: किन्नरैये(यों)गिक(कैः) सर्वमान्यः । जित: कामराजो दधानः सुयोगं, स नेमिजिनः पातु मां भूविहारी ॥३॥ सुरैरचितं कीर्तितं चाऽऽप्तपावं, मनोऽभीष्टदं कर्मसर्वविनष्टम् । सुखं लेखपत्रं लिखामो गणेशं, नमस्कृत्य पूर्व जिना(निजा)नन्दहेतुम् ॥४॥ सुमेरुक्षितीन्द्रेशतुल्यं सुधीरं, सदोद तंवा (?) जिनेशं गभीरम् । सुलाभा(?) भवाम्भोधितुल्यं च तीरं, नमामो वयं साधुनाथं तु वीरम् ॥५॥ ॥ इति पञ्चतीर्थीनमस्कार भुजङ्गछन्देन कृतं अथ गच्छाधिष्टिदेवेभ्यो नमस्कारः ।। दूहा : तिर्थ पंच प्रणमि धुरे, संस्कृत वचनविलास, शब्द धातु का गम नही, सूरिभक्ति वाचाल. १ तपगछसानिधि तत्परा, देविंदने परतक्ष, वर दीधो तिणे हर्षसुं, मणिभद्र वड यक्ष, २ संकट चूरे संघना, पूरे मननी कोड, तन्मय ध्याने अनुभवे, 'डारे चिंता तोड. ३ षोडस नामे सोभती, कच्छपी पुस्तकहत्थ, हंस चढी अंबर चरे, सो द्यो झटति 'उकत्थ. ४ ज्ञानदीप प्रगटे हृदे, चित्तभर्म मिट जात, जो रवी तमभंजन करे, सगुरु नमो साक्षात. ५ पद्यावती चक्रेश्वरी, नमुं संघसुखदाय, लेख लिखु गछपति भणी, उकती द्यो मुझ माय. ६ विश्वमयि जसु व्यापियो, जस उद्योत “हुलास, गच्छपतियां सिर सोहता, मुगटे मणि-प्रकास. ७ स्वस्ति श्रीसुख हेतु छे, अव्यये मंगल जाण, गुज्जरधर हिवे वर्णवू, श्रवण करो इकतांन. ८ ॥ अथ श्रीमति तत्रेति परिभाषा(ष)या आश्रित्य ॥ अथ गुज्जरदेशवर्णनमाह ॥ ढाल - डोरी थारी आवे हो रसिया कडतले अथवा प्रणमिअ पास जिणेसर प्रेमसं - ए देसी ॥ सरब देश सिर मुगटमणी, गुज्जर देश समृद्ध मनोहर, नयर पुरे करी सोभा जेहनी, कहतां नवि होय बुद्ध मनोहर. १ मनरंगे ओवरणेवजसु कीजीये [ए आंकणी] ग्राम ग्रामांतर पुर पंथाननु, "विढ वटाउ रे जात मनोहर, पादपश्रेणी इदृग् नामनी, विलोकित पांमे रे संत मनोहर. २ अंबवृक्ष अमृत सम ओपमा, जांबु काजु रे रेणु मनोहर, खरजुरा उंबर महुडा भला, टीबरु नींबु रे जाण मनोहर. ३ बद्रीफल आंबली अरु करमदा, कोठ वडी १"पकी रे पीलु मनोहर, वृक्षादिक षटऋतु फल तणा, तिहां घाल्या पंखि रे मालु मनोहर. ४ मधुमालती मचकुंद कोरंट अरु, कंचनार फुलि रे रंग मनोहर, तीण वासे भमर भमरी मली, तिहां रह्या गुंजी रे चंग मनोहर. ५ पग पग पंथे हो वापी सरवरु, नीरें भरीया रे थट्ट मनोहर, रचक बक बतक पंखी तिहां घणा, केइ आवे उडी रे झट्ट मनोहर. ६
SR No.520566
Book TitleAnusandhan 2014 12 SrNo 65
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages360
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy