________________
नवेम्बर - २०१४
१९९
२००
अनुसन्धान-६५
जाइकुलबलसंपन्ने, रूवे विनयदसणे । नाणचारित्र(त्त)संपन्ने, ओयस्तेजवच्चंसी य ॥५॥ यसस्वी खन्ति मुत्तिश्च, मद्दवाज्जवसंयुते । परीसहोवसग्गाश्च, खमे विषयवासना ॥६॥ सर्वविद्याविनोदश्च, विज्ञश्रेणिशिरोमणिः । वादीगुरुडगोविन्द, वादीघरट्टमुद्गरः ॥७॥ वादी समुद्रआगस्त्य, वादीघूकअहर्मणिः । विद्यानवद्यविहित-सर्वभूपालरञ्जनः ॥८॥ वादीमस्तकशूलं च, वादीचूर्णे महोदधि । वादीमर्दितमानं च, सिंहशार्दूलवादिषु ॥९॥ वादीज्वरहरो वैद्यः, वादीहरिणकेसरी । वादीवेश्याभुजङ्गश्च, शब्दलहरीतरङ्गभुक् ॥१०॥ षटदर्शनपशौ गोपः, भाण्डागारसरस्वती । द्विसप्ततिकलाभर्ता, सर्वशास्त्रार्थधारकः ॥११॥ महाकविविनितश्च, शीक्षिकृतबृहस्पति । जितानेकवृन्दवादी, शुद्धमार्गप्रवर्तकः ॥१२॥ न्यायमार्गधरो वेत्ता, मिथ्यामतनिकन्दक । क्रयाकठोरकर्ता च, ज्ञाता स्वपरसामय ॥१३|| मेधाचतुर्दशौधीमान्, द्विसप्ततिकलाधरः । उत्थापकश्च कुमते-श्शुद्धपन्थप्ररूपकः ॥१४॥ शाब्दतर्ककाव्यकोष:-छन्दाऽलङ्कारधर्मवित् । द्रव्यास्तिकस्तु पर्यायै-रस्तिनास्तिविशारदः ॥१५॥ उत्सर्गापवादस्य, निश्चयैर्व्यवहारयुक् । श्रीजैनशासनरतः, उद्योतकशिरोमणिः ॥१६॥ श्रीवीरशासनेरर्क, भव्याम्भोरुहबोधकदबोधबोधकचैव, वादीघूकविमर्दकः ॥१७|| धन्यास्ते रायराणाश्च, धन्या इभ्यनराधिपाः । श्रावक-श्राविका धन्या, गुरोर्वन्दत्यहनिशम् ॥१८॥
शृण्वन्ति तत्पराः भूत्वाः, अमृतध्वनिदेशनाम् । धर्मकृत्यपराश्चैव, व्रतपचक्खाणधारकाः ॥१९॥ सारणा वारणाश्चैव, चोयणा पडिचोयणा । पञ्चाचाररता नित्यं, पञ्चप्रस्थानस्मारकाः ॥२०॥ धन्या गणधरा: पूज्याः, सर्वजीवोपकारकाः ।
कि बहुना गौतमश्चैव, श्रीसोहम्मपरम्पराः ॥२१॥ ॥ इत्यादि सर्वोत्कृष्टगुणोपेता महामुनयः करुणाकटाक्षर्ममैवावगन्तव्यम् । दूहा : पृथवी पदें पावन करी, आव्या गुर्जर देश,
भाग्यदशा जागी भलै, सदगुरु कीयो प्रवेश. १ भावठ भागी मूलथी, पालणपुरनी राज, श्रीविजयदेवेंद्रसूरीश्वरा, जगजीवन हितकाज. २ धर्म सुणे धन वावरे, धन्य तिहां नर नार, जिम तिम आतमहित करै, अवसर पांमी सार. ३ मन आनंदे महामुनी, वंदै पासजिणंद, पापतिमर दूरै हरे, दीपे तेजे दिणंद. ४ वली मिंदर जिनवरतणा, वंदै अधिक उमंग, धर्मध्यांन ध्रमसालमैं, करै भविक मनरंग. ५ उपासरो सोहँ सरस, ऊंचो अति मनुहार, तिहां विराजे गणधरा, देसन चै बहुसार. ६ अवर गच्छतणा वली, उपासरा सोहंत, तिहां बैठा मुनिवर भणे, आगम अधिकै खंत. ७ इत्यादिक महा धामने, देख देख गुरुराय,
आनंद अधिकै गहगहै, मन तन वचन ऊमाय. ८ पिण करुणां आंणी मनें, यो दरसण इक वार,
पउधारो आदर घण, मरुधर देश मझार. ९ ॥ अथ मरुधरदेशनगरवर्णनम् ॥ दूहा : सहु देसां सिरसेहरो, मोटो मरुधर देश,
धण कण जल अधिका तिहां, वांणी रूप विसेस. १