SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ ३ [श्रीअजितजिनस्तवनम्] जितो येन जितब्रह्म-चक्रपाणि-हरः स्मरः । अजिताय नमस्तस्मै, विश्वविस्मयकारिणे ॥१॥ क्व ते ब्रह्मादयो देवा, लक्ष्य(क्ष्यं) कामधनुष्मतः? । क्व च त्वं शीर्णनिःशेष-विशेषभवविप्लव:? ॥२॥ क्व हिंसापिच्छिला यज्ञ-सूनायां धार्मिकी क्रिया? । क्व ते पन्था जगज्जन्तु-रक्षासत्रैकदीक्षितः? ॥३॥ परप्रशमपीयूष-पेशलाः क्व च ते गिरः? । क्व चाऽपरेषां संसार-तन्त्रसूत्रणकश्मला:? ॥४॥ अनादिकलुषध्वान्त-विध्वस्तस्पष्टदृष्टयः ।। तथाऽपि केऽपि पाप्मानो, नैव तत्त्वं विचिन्तते ।।५।। किं कुर्महे महेशैते, वयं क्रूरेषु जन्तुषु । मूर्ति तवाऽपि ये वीक्ष्य, न माद्यन्ति मनागपि ॥६॥ भवं तीक्ष्णाभिलाषोऽपि, विषयेषु क्षणोति सः । भवन्ती भवति श्रद्धा, यस्य नाऽन्दोल्यते परैः ॥७॥ नाऽलं ना लङ्घने तुङ्ग-पापशैलस्य स ध्रुवम् । न यस्य सिद्धस्त्वन्नाम-मन्त्रराजो जडात्मनः ।।८।। भवते शक्रपूज्याय, त्रिसन्ध्यं प्रणयंस्त्रिधा । स्वर्गसोपानमारुह्य, भवते पदमन्तिमम् ॥९॥ कोपरोगस्मरोन्माद-मोहतः पश्यतोहरात् । जगत्त्रयं परित्रातुं, कोऽपरो भवतोः क्षमः? ॥१०॥ तानितानितराप्राप्यां, लक्ष्मी मन्ये जनानहम् । नमस्यन्ति क्रमौ विघ्न-शान्तये शान्त! ये तव ॥११॥ तवांऽहिपद्मिनी देव!, या श्रियः कुलमन्दिरम् । सा पायाद् भविनां चक्रं, सापायाद् भवकाननात् ॥१२॥ रोमाञ्चपक्ष्मलतनुः कनकाभिराम!, चन्द्रांशुपुञ्जधवलं भवतो गुणौघम् । यः स्तौति संस्मरति गायति च त्रिसन्ध्यं, तत्र स्वयं भगवती समुपैति मुक्तिः ॥१३।। *** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy