SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ ७५ प्रकरणत्वस्य मुनिसमाचारे सर्वदैकरूपत्वस्य च वैशद्यं सम्पत्स्यते । किञ्चैषा वृत्तिर्वैक्रमीयसंवत्सरेषु द्विसप्तत्युत्तरचतुःशतेषु समतिक्रान्तेषु पूर्वोक्ताभिधानैस्तदाकालीनसर्वजैनवर्गोपरिवर्तिभिर्निरीहधीधनैः कृता, तस्मादेषा प्राचीना सर्वजनसम्मान्या चाऽस्ति । अपि च भूतपूर्वैः सिद्धान्तपाथोधिपारीणैरधउदाहृतैः सूरिभिरपि सबहुमानमुररीकृताऽस्तीति । श्रीमल्लवादि-श्रीधनेश्वरसूरि-श्रीदेवर्द्धिगणिश्रीजिनभद्रगणि-श्रीकक्कसूरि-श्रीहरिभद्रसूरि १४४४ ग्रन्थकारः-श्रीकोट्याचार्यश्रीप्रद्युम्नसूरि-तच्छिष्यश्रीअभयदेवसूरि-सम्मतिवृत्तिकार-श्रीधर्मसेनमहत्तरश्रीजिनसेनमहत्तर-श्रीनेमिचन्द्रसूरि-श्रीआम्रदेवसूरि-श्रीमानतुङ्गसूरि-श्रीमानदेवसूरिश्रीसर्वदेवसूरि-श्रीवर्धमानसूरि-श्रीसिद्धसेनसूरि-तच्छिष्य श्रीहरिभद्रसूरिश्रीयशोदेवसूरि-श्रीजिनेश्वरसूरि-तच्छिष्यश्रीअभयदेवसूरिनवाङ्गवृत्तिकार-श्रीरत्न प्रभाचार्य-श्रीजगच्चन्द्रसूरि-तच्छिष्यश्रीदेवेन्द्रसूरिकर्मग्रन्थकार-श्रीमलयगिरिसूरिश्रीदेवगुप्तसूरि-श्रीसिद्धर्षिगणि-उपमितिभवप्रपञ्चकर्ता-श्रीशीलगुणसूरिवनराजचावडा- गुरु-श्रीकलिकालसर्वज्ञहेमचन्द्राचार्य-कुमारपालराजगुरु इत्यादि । तथा तैश्चान्द्रगुप्ति(सी)यसंवत्सरेषु द्विसप्तत्युत्तरसप्तसु शतेषु व्यतिक्रान्तेषु प्रकृतसूत्रप्रथमश्रुतस्कन्धवृत्तिः समाप्ति नीताऽस्ति । श्रीवीरनिर्वाणात् सप्तत्युत्तरशतेषु वर्षेष्वतिक्रान्तेषु चन्द्रगुप्तराज्यं बभूव । ततोऽपि त्रिषु शतेषु वर्षेष्वतिक्रान्तेषु विक्रमराज्यमिति चतुरशीत्युत्तरचतुर्दशशतान्यस्या बभूवुः ।* __ यच्च भवद्भिः पृच्छ्यते - "मांसभोजनस्य बाह्यपरिभोगतया कल्पने श्रीमन्तौ प्रष्टव्यौ - ‘बाह्यपरिभोगेन मांसस्य परव्यापादितपिशितभक्षण इव * नोंध : गुप्तसंवत्सरने सम्राट चन्द्रगुप्त मौर्य साथे नहि, पण गप्तवंश साथे सम्बन्ध छे. आ संवत् विक्रमनी बीजी सदी लगभग शरू थयो ओवो विद्वानोनो मत छे. आ हिसाबे शीलाङ्काचार्ये गुप्त संवत् ७७२ अटले विक्रमनी १०मी सदी लगभग आचाराङ्ग-प्रथम श्रुतस्कन्धनी टीका रची छे. आचाराङ्गवृत्तिनी अमुक प्रतिओमां मळतो ७८४ शकसंवत् (वि.सं. ९१८)नो रचनावर्ष तरीके निर्देश तेमज सूत्रकृताङ्गटीकामां शीलाङ्काचार्ये करेलु केवलिभुक्ति प्रकरणमांथी(-कर्ता - शाकटायन, विक्रमनी नवमी सदी उत्तरार्ध) उद्धरण पण उपरोक्त हकीकतने पुष्ट करे छे. तेथी आ पत्र लखवाना वर्ष वि.सं. १९५६मां आ टीका रचायाने १४८४ नहि, पण लगभग बजार वर्ष व्यतीत थयां गणाय. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy