SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७२ अनुसन्धान-६३ जीवन टकावी राखवामां वधु लाभ देखातो होय तेवा समये कुशल वैद्यना निर्देशानुसार बाह्य त्वचा पर लेपन करवा पूरतो तेनो उपयोग सप्रायश्चित्त अनुमत छे. ग्रहण आपवादिक छे अने कादाचित्क छे तेमज भक्षणनी जेम निःशूक परिणामथी नथी थतं, पण हृदयना साचा पश्चात्ताप साथे न छूटके करवू पडे छे. अने से वखते कई विधि साचववी ते निदर्शन ज श्रीआचाराङ्गना प्रस्तुत सूत्रमा छे. आ सूत्रथी मांस-मत्स्यनुं बाह्य परिभोग माटे ग्रहण सिद्ध करी शकाय, पण तेनुं भक्षण तो कदापि सिद्ध थतुं नथी. स्वाभाविक रीते आ समाधान तटस्थ छे, बुद्धिगम्य छे, शास्त्राधारित छे अने उभय पक्षोने स्वीकार्य बने तेम छे. आ पत्र द्वारा मे समाधान सौ पामे तेवी आशाथी ज आ पत्र प्रकाशित थई रह्यो छे. ॐ नमः ॥ ४ अज्ञानध्वान्तध्वंसनांशुमालिनं श्रीमत्परमात्मानं स्मृतिपूर्वाचलशिखरमानये । सम्प्रति भावनगरबन्दरे सञ्जातवसतिपंन्यासगम्भीरविजयगणिस्वानुभवमन्थाचलमथितशास्त्रसारांशक्षीरनीरधिसमुद्भूतपत्रशीतरश्मिः श्रीमद्याकोबि-विबुधवरहद्देशजलधिबोधवेलावृद्धि वितनोतुतराम् । __ अथाऽग्रे किञ्चिन्निवेदनं क्रियते तच्छीमतां सम्भावितदृग्लक्ष्ये समानेतुं योग्यमस्तीति । तच्चैवं - यो भवद्भिः स्वविरचिताचाराङ्गसूत्रस्याऽनुवादे मांसमत्स्यभक्षणार्थोऽभिहितः, तत्र च प्रथममस्माभिर्गुर्जरभाषया श्रीमतां समाधानं दत्तमस्ति । तथाऽन्यैरपि च । तदनु मुनिनेमविजयेनाऽपि गीर्वाणपदैर्दत्तम् । परन्तु तदर्थेऽद्यापि श्रीमतां मनोऽसमाहितमिव लक्ष्यते । तन्न समीचीनम् । यतो मुनिनेमविजयदत्तपरिहार्यमीमांसापत्रप्रत्युत्तरे श्रीमद्भिः पुनरुदाहृतं यथेदानीन्तनानां जनानां मांसभक्षणं निषिद्धं न तथा सर्वदाऽऽसीदिति । तन्न साधु । यतो जैनशास्त्रे नामग्राहं तद्भक्षणं कुत्रापि न दृश्यते । यथा धर्मोद्यतेनाऽमुकसाधुना श्राद्धेन वाऽमुकक्षेत्रेऽमुकप्रस्तावे भक्षितमस्तीति । यदि श्रीमद्भिः कुत्रापि दृष्टं भवेत् तदा नामग्राहं निवेदनीयम् । यच्चोग्रसेनादीनां तीर्थङ्करसम्बन्धित्वेनाऽऽर्हतत्वं भवद्भिरनुमितं तदर्हता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy