________________
जान्युआरी - २०१४
तात! त्वं पुरुषोत्तमः पुनरिदं स्वान्तं मदीयं जलं, यत् स्थानं वितनोषि तत्र नितमां किं तत्र चित्रं महत् । 'दोष्मानिद्धविशुद्धबुद्धिकमलाक्रोडीकृतोरःस्थलो, यत् तत्रैव सना करोषि शयनं भूयोऽद्भुतं तद् भुवि ॥३९॥ सत्पक्षः शमिसङ्घमानसरतस्त्वं राजहंसः पुनः, पङ्कालीकलुषं जडं मम मनः संशीतिरत्राऽस्ति न ।.. शश्वत् स्वच्छरसप्रियोऽपि न हि तत्त्यागं विधत्से क्वचित्, मन्येऽस्यैव जगत्सु तत्सुभगता विश्वातिशायिन्यभूत् ॥४०॥ सूक्ष्मः सर्षपतोऽप्यतीव लघुरप्यर्कद्रुतूलादपि, श्रीतातैः स्मृतिवर्त्म कर्हिचिदहं नीतोऽस्मि मन्ये हृदि । नेत्थं चेत् कथमत्र मित्रमहसां मित्रप्रतापप्रथाश्रीश्चैषाऽद्भुतवस्तुविस्तरवती तद्धेतुरुज्जृम्भते ॥४१॥ श्रीलाभविजयप्राज्ञ-प्रतिभाशरदा भृशम् । कीर्तिकल्लोलिनी जीयात्, सुचिरं विमलीकृता ॥४२॥ नानाश्लेषोक्तियुक्तिप्रकरमकरभूभूरिभावाभिधायिस्फारालङ्कारकाव्यव्रजजलजयुता प्रौढपुण्यप्रवाहा । सिञ्चन्ती गोविलासैर्भुवनवनमिदं 'कीर्तिकल्लोलिनी'यं धामल्लीलामरालैर्भवतु सुगहना गाह्यमाना चिरश्रीः ॥४३॥
इति पं० हेमविजयगणिविरचिते श्रीकीर्तिकल्लोलिनी
नाम्नि समस्तसुविहितावतंस-युगप्रधानश्रीविजयसेनसूरीश्वरवर्णने सौभाग्याधिकारः ॥
इति श्रीकीर्तिकल्लोलिनी सम्पूर्णा ॥
१. केलीहंस इव धुसद्गृहसरित्कूले नु कूलच्छदो - वि. । २. सद्वाग्लीलामरालावलिललितरसा भूरि० - वि. । ३. धामन्मीनैरदीनैर्भवतु - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org