SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ भानोर्यस्य न सोऽप्यभूदलमलं त्वत्तेजसां लङ्घने, सत्यं किं स्वपरिच्छदेन बलिना तस्येह योऽर्कः स्वयम् ॥१३।। भ्राता यस्य विषं पिता च जलधी राज्यं प्रदोषोदये, लोलाक्षी च तमस्विनी च भगिनी लोला तनूरङ्किता । वास: कृष्णपदे सखाऽपि च कुमुत् क्रोडे कुरङ्गः सदा, त्वत्कान्तत्वतुलामुपैति किमु तच्चन्द्रः स दोषाकरः ॥१४॥ स्वर्भाणोर्दधतः कलावति रुषं भीभूयसी व्योमनि, । त्रासस्तोयनिधौ प्रतप्तपयसो ज्योतिर्भिरौर्वस्य च । भाले कालरिपोर्द्विजिह्वसहितश्रोत्रस्य चाऽतिर्महत्यालोच्येति मिषान्मुखस्य सुखदं त्वां सेवते स्मोडुपः ॥१५॥ यच्छन्तीं पुरुषोत्तमत्वविबुधाधीशत्वराज्येशतासम्पत्तिं वहतां रमेन्द्ररमणीब्राह्मीभवानीसमाम् । ज्ञात्वाऽऽज्ञां तव तात! सूत्रितचतूरूपस्वरूपामिह, प्रोच्चैः स्मैति तदीर्घ्ययेव कुदृशां पञ्चत्वमाज्ञाद्विषाम् ॥१६।। आभोगेन गवां चिरं कुवलयोल्लासैकबद्धादरं, कृत्वा त्वद्वदनं स्वचेतसि मुधा वेधाः सुधांशुं विदन् । चिक्षेपाऽन्तरिमां मषीमलिकुलश्यामां कलङ्कच्छलान्नेत्थं चेद् द्विजराजमण्डलमिदं शश्वत्कलङ्कं कथम् ? ॥१७॥ म्लानिं बिभर्ति यो दत्त-कमलेऽपि घनाऽगमे । तुलां तेन त्वदास्यस्य, मुकुरेण करोति कः ॥१८॥ यन्नोज्झति जडे वासं, संवासं मधुपैश्च यत् । बिभर्ति कथमम्भोजं, तत् तवाऽऽननतुल्यताम् ॥१९॥ १. त्वद्भीमतालङ्घने - वि. । २. ०पयसश्चौर्वानलस्योल्बणः - वि. । ३. अस्य स्थाने वि. प्रतावयं श्लोकः "उत्साहं सततोत्तमासु तनुते नो भक्तवार्तासु यन श्लाघां प्रमदार्थिनीं प्रकुरुते यत् कामसम्पत्करीम् । धत्ते यन्नरशेषसंस्तुतिरति नाऽऽस्ते च सन्मण्डलोल्लासे यत् खलु दोष एष गुणिनि स्वामिन्! महांस्त्वन्मुखे ॥" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy