________________
जान्युआरी - २०१४
कोकानामिव भानुमान् हिमरुचिर्पोत्स्नाप्रियाणामिवा- .. ऽध्वन्यानामिव पादपः सलिलदः साहितानामिव । भृङ्गाणामिव वारिजं प्रियतमो लीलावतीनामिव, 'प्रीति प्राणभृतां तनोति भवतो मूर्त्तिर्मनोहारिणी ॥३॥ ईर्याऽसौ करटी कटिर्मगपतिस्तुण्डं तुषारद्युतिनेत्रे नीररुहे ध्रुवौ मधुलिहौ कायः स्मितश्चम्पकः । रोमाली यमुना भुजौ वरबलौ हृत्कैरवं वाक् शुचि- . स्तिष्ठन्त्यप्यरयो मिथः सुखममी मूर्तेर्महिम्नैव ते ॥४॥ तेषामाविरभूदयं दिविषदां शाखी मरुक्षोणिषु, ध्वान्तैधूसरितासु रात्रिषु रुचां प्रेयानुदेति स्म च । तापव्यापकदर्थितेषु पथिषु छायाद्रुमोऽभ्यागमद्, यैस्त्वन्मूर्तिरियं कलाविह विभो! नीता दृशोरध्वनि ॥५॥ . स्वामिन्! मूर्तिरसौ तव त्रिजगतामानन्दकन्दाङ्कुरः, किञ्चाऽत्रैव मनोज्ञसङ्गतिरसौ हारी गुणानां गणः । योगं रत्नसुवर्णयोरिव सृजन् धाताऽनयोर्दूषणं, सौवं रत्नविडम्बकाय(कोऽय)मिति यद् विद्मः पिधत्ते स्म तत् ॥६॥ नित्यं स्वान्तमणुप्रमाणमिह ये प्रोचुः परे वादिनः, सर्वं काममजागलस्तनतुलां धत्ते तदीयं वचः । तुङ्गा स्वर्गिगिरेरपि व्रतिपते! त्वन्मूतिरेषा सुखं,
स्वान्तेऽस्माकमुवास यज्जलरुहे भृङ्गीव पद्मालया ॥७॥ १. प्रीति विग्रहिणां तनोति भवतः शान्ताऽपि मूर्तिः कथम् - वि. । २. विद्यन्तेऽप्यरयो - वि. । ३. मरौ नीवृतिः - वि. । ४. अस्य स्थाने वि. प्रतावयं श्लोकः -
"यच्चेतस्यणुतां भणन्ति निपुणा ज्ञानावधि योगिनां, तद् वाचां चरितं विचारितमभूदस्माकमर्थाहतम् । तुङ्गा स्वर्गिगिरेरपि व्रतिपते! त्वमूर्तिरेषा सुखं, स्वान्तेऽस्माकमुवास यन्मधुकरी चाऽम्भोरुहामन्तरे ॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org