________________
अनुसन्धान-६३
स्वर्गे स्वर्गिगजच्छलाद् बलिगृहे भोगीन्द्रभोगच्छलाद्, भूभागे हिमवच्छलाच्च परितः क्षीराब्धिनीरच्छलात् । त्वत्कीर्ति प्रणिधाय चेतसि चतूरूपस्वरूपामिमां, पञ्चत्वं तदसूयये च तरसा प्रत्यर्थिकीर्तिर्ययौ ॥८७॥ तद्यानं यशसाऽभ्यनावि शुचिना वक्त्रेण तस्याऽऽननं, तत्पुत्रीनिकरैगिरां कविकलाकौशल्यतः स त्वया ।
तत् त्वां जेतुमना गुरोः पदमगात् स द्यामितोऽधीतये, नो चेदस्य कवेरपि प्रतिदिनं का लेखशालास्थितिः ॥८८॥ कामं कामघटान् मणेर्मखभुजां धेनोर्नभःसद्मनां, देवानां द्रुमतश्च शश्वदधिकां त्वत्कीर्तिमुश्मो वयम् । पूजोपास्त्युपहारसेवनगुणैस्तुष्यन्त्यमी मृदृषत्तिर्यग्दारुभवाः श्रुतैव यदसौ चाऽर्चा(ऽर्च्य?)श्रियां दायिनी ॥८९।।
इति पं. हेमविजयगणिविरचिते श्रीकीर्तिकल्लोलिनीनाम्नि समस्तसुविहितावतंस-युगप्रधान-श्रीविजयसेनसूरीश्वरवर्णने
कीर्त्यधिकारः।
सौभाग्याधिकारः आनङ्ग्येन विडम्बितो हृदयभूरङ्केन शीतद्युतिः, पाथोजप्रभवः प्रजापतितया भानुस्तमोहत्तया । स्वर्भाणोरसुहृद् गदाकरतया शम्भुः शिवाराट्तया, केनाऽसावुपमीयते मुनिपते! मूर्तिस्तवैतादृशी ॥१॥ सौभाग्यं विषमायुधात् कमलिनीकान्तात् प्रभापीनतामैश्वर्यं गिरिजापतेः कुमुदिनीनाथात् कलाशालिताम् । माहात्म्यं धरणीधरान्मखभुजां गाम्भीर्यमम्भोनिधेरादायाऽम्बुजभूः प्रभुः प्रविदधे त्वन्मूर्तिमेतन्मयीम् ॥२॥
१. यशसाऽन्यभावि - अं. । २. धाता तत् स्वगुरोः पदं दिवमगान् त्वां जेतुकोऽधीतये - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org