________________
जान्युआरी - २०१४
५५
विश्वान्तविलसन्महःपरिमलः सूरीन्द्र! युष्मद्यशःकर्पूरः स्थिरतां बिभर्ति भविनस्तत्रैव हृत्पात्रके । यत्राऽङ्गारति वाद्यकीर्तिरनिशं रोलम्बमालासुहृत्, सुस्थैर्य हिमवालुका हि भजते नो तं विना जातुचित् ॥८१॥ त्वत्कीर्तिनितमामविग्रहवती कान्ता स्फुरद्विभ्रमा, चेतोऽस्माकमना च चेत् तदनयोः केयं रतिनिर्भरम् । किं चाऽस्या न रतिर्बभूव मनसा पण्डेन दुर्वादिनां, पण्डापण्डनिबन्धनं यदथवा न प्रेम वामभ्रुवाम् ॥८२॥ गौरत्वान्मयि चेतरासु तटिनीष्वासीदपामीश्वरः, प्रेयान् यत्कृतनिर्विशेषनयनव्यापारलीलाक्रमः । उद्दामैर्महसां भरैर्धवलितब्रह्माण्डभाण्डोदरां, त्वत्कीर्तिं न सुधान्धसां सरिदतः संस्तौति खेदादियम् ॥८३॥ जातैषा जयतः प्रियात् सुमनसामित्थं सतां संमतं, यज्जज्ञे विबुधप्रभुप्रणयिनी 'ज्योतिष्मतीयं प्रभो! । दोषश्चन्दनकुन्दसुन्दररुचेः पुण्यप्रथाया अपि, त्वत्कीर्तेरयमेक एव भगवन्! जागर्ति नश्चेतसि ॥८४॥ गन्ता शुभ्रितमस्तकाः स्मितदृशः प्रेक्ष्येन्दिरानन्दनो, जानञ्जातजराजरातिचकितो ह्याभिविना तं च किम् । त्वत्कीति निचयैरुचामतिसितां कर्तुं त्रिलोकीकृतप्रौढिप्रौढिमधाम! वीक्ष्य तदमी मम्लुस्तमां कामिनः ॥८५।। त्वत्कीर्ती निजवक्त्रविद्धहृदया भोगाङ्गणा मार्गणाः, संलग्नाः शमिकान्त! किन्तु यदसौ जाता चिरायुष्मती । अस्पृष्टाऽपि हि तैः परासुरभवत् कीर्तिश्च दुर्वादिनां, चित्रं विस्मितविश्वमानसमिदं स्वान्ते नरीनर्तिनः ॥८६।।
१. गन्धोद्गारिविसारिवीचिरुचिरः सूरीन्द्र - वि.। २. भविनां - वि. । ३. किं स्थैर्य हिमवालुका हि भजतेऽङ्गारं विना जातुचित् - वि.। ४. खेदादसौ - वि.।
५. चैषा सुपर्वादरा - वि. । ६. सुन्दरमहःपुण्यप्रभाया अपि - वि.। ७. त्वत्कीर्ती वदनैर्निविद्धहृदया - वि.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org