SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ कैलासा गिरयः समेऽपि करिणः सर्वेऽपि देवद्विपा, .. भोगीन्द्रा भुजगाः समेऽपि विहगाः सर्वेऽपि शुक्लच्छदाः ।। गौरीशाः पुरुषाः समेऽपि गिरिजाः सर्वोऽपि योषिज्जनो, विश्वव्यापिभवद्यशःशशिसुधासम्भारसङ्घट्टतः ॥६९॥ धर्मानन्दियमीहितोदयमिमं युष्मद्यशःसञ्चयं, भासामीशमुशन्ति चेत् कृतधियः श्रद्दध्महे तन्न हि। यस्मान्निर्मितवानयं कुवलयोल्लासं विलासै रुचां, सञ्जातं जलजातमेतदुदये नीरन्ध्रनिद्रं पुनः ॥७०॥ क्षीराम्भोधिलसत्तरङ्गधवलः सन्मानसाऽवस्थितिर्यद् वक्त्राम्बुरुहे विभो! तव यशोहंसो निवासं व्यधात् । ब्राह्मीसंस्थितिरस्ति तत्र नियतं कोऽसौ महान् विस्मयो, याता यानमधिष्ठितो यदि भवेत् किं तन्महत् कौतुकम् ॥७१॥ ३शश्वत् साधुशिरोऽवतंस! महसामेकास्पदं निर्मलं, मुक्तात्मानमिमं त्वदीययशसां स्तोमं वयं मन्महे । यद् वादिव्रजहृद्यनिर्वृतिपदे न स्थानमस्याऽभवत्, पुण्ये पुण्यजुषां यदक्षरपदे वक्त्रे च तस्थावयम् ॥७२॥ चेन्बाऽस्मासु करोषि रोषमनृतं नो वेत्सि चाऽस्मद्वचः, पृच्छामः प्रणयेन कीर्तियुवतेश्चित्रं चरित्रं तव । अस्माकं पुरतः सदैव यदियं भूत्वा सुरोल्लासिनी, संवासं च भुजङ्गधाम्नि कुरुते सा त्वत्प्रिया तत् कुतः ॥७३॥ त्वत्कीर्तेस्त्रिजगत्पितामह! रसास्वादं गिरां गोचरं, पकर्तं कस्य विपश्चितः प्रतिपदं प्रह्वा च जिह्वा भवेत् । यद् बीजं महिमद्रुमस्य परितः पीयूषपूर्णानना, अप्युज्झन्ति दिवौकसः स्ववदनान्नैनां कथञ्चित् क्वचित् ॥७४॥ १. विश्वानन्दिकविप्रियोऽतिधवलः - वि. । २. स्थाने तत्र पवित्रपुण्यवसते ब्राह्मीनिवासः सदा - अं. । ३. एनं - वि. । ४. कुरुते त्वं तत्प्रियस्तत् कुतः - वि. । ५. किं कर्तुं कतिचित् कदापि कृतिनां जिह्वा भवेयुः क्षमाः - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy