SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ 'स्वामिन्! वैश्रमणाश्रितस्त्वमनिशं कैलास एवाऽसि यत्, त्वत्कीर्तिश्च महाव्रतिप्रणयकृत् स्वर्गापगैवाऽस्ति यत् । तां त्वज्ञां भणतस्तथापि तनुतः प्रेक्ष्येति लोकोऽब्रवीत्, "स्यान्नूनं रसिकत्वमग्नमनसामीदृक् कवीनां वचः" ॥४५॥ पाताले पवनाशनेशमनिशं प्रेतां धरित्रीतले, प्रालेयाचलमासनं च गगने यानं मरुत्कुञ्जरम् । त्वत्कीर्तिर्विदधे सितास्तदभवन्नेते तदासङ्गतो, नो चेत् सर्पवसुन्धराधरगजेष्वेष्वेष कः शुभ्रिमा ॥४६।। यत् कीर्तिं भवतो जगज्जनमनोज्योत्स्नाप्रियप्रेयसीमप्युचुः किल चन्द्रिकामिति बुधाः श्रद्दध्महे नेह तत् । एता यन्निशि चाऽह्नि चोन्नतिमती ३तुल्योभयोः पक्षयोनित्यं कान्तिभराऽऽश्रिता कविमनःप्रीतिप्रदेषा च यत् ॥४७॥ विश्वेषां पुरतः प्रतापहुतभुक्साक्षन्त्वयोरीकृता, कीर्तिः ख्यातिरतेन सा च भवता चक्रेऽर्थिसात् सूरिराट् । निध्यायन्निति तावकीनचरितं वाचामगम्यं वधूवर्गोऽभूत् त्वयि चम्पके मधुपवत् सर्वोऽपि वैराग्यभाक् ॥४८॥ कण्ठेकालकपदकोटरकुटीकोणेऽशुभिर्भासुरां, क्रीडन्ती भवदीयकीर्तिमबलां दृष्ट्वा सुराणां सरित् । काऽप्यन्या विधृता शिवेन शिरसीत्या बभूवाऽब्धिसाद्, मन्यन्ते हि मृगीदृशः सुखमलं मृत्यु सपत्नीक्षणात् ॥४९॥ १. अस्य श्लोकस्य स्थाने वि. प्रतावयं श्लोको दृश्यते - "हस्तस्थेन घनेन घातमकरोच्चन्द्रे प्रतापेन ते, कीतिर्योमगताऽमिताऽमृतघटे स्वस्वामिवाक्स्पर्धिनि । पीयूषं निपतत् तदङ्कविवरेणाऽधारि घासाङ्करैनैवं चेदमृतं प्रयच्छति कथं तच्चारिणी गोततिः ॥" श्लोकस्याऽस्याऽन्तिमपदद्वयं प्रतापाधिकारस्थाष्टादशश्लोकस्याऽन्तिमपदद्वयेन सह सर्वथा समानतां भजते । २. पाताले पवनाशिनां परिवृढं प्रेक्षां च पृथ्वीतले - वि. । ३. ०मती तुल्यप्रभापेशला यत् कान्तोभयपक्षयोः कवि० - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy