________________
जान्युआरी - २०१४
४३
विश्वव्योम्नि भवद्यशःकुमुदिनीप्राणप्रियं प्रीणितश्रीमल्लोकचकोरमेतमुदयं व्यालोक्य कामप्रियम् । स्तोमः सान्तमसो विवेश वदने स्वान्ते च दुर्बोदिनां, तत्रैवैष तदुद्भवः पथि दृशोरायाति यत् कालिमा ॥७॥ व्योमस्था व्यमुचद् रसं प्रियमरुत् त्वत्कीर्तितारानिली, निःसीमा समुखैर्यपायि तरसा सद्युक्तिभिः श्रुतिभिः । नैवं चेल्लवणेऽपि सिन्धुसलिले तासु स्थितासु स्फुर- . ज्ज्योतिर्जालविलासिनां कथमभून्मुक्ताफलानां जनिः ।।८।। एते जह्वसुताभुजङ्गमपतिश्वेतांशवः स्वांशुभिस्त्वत्कीर्त्या विजिता महेश्वरमगुः किं कर्तुमित्यर्थनाम् । स्वामिन्! देहि रुचिं जगद्विजयिनीमेनां जयामो यया, नो चेदत्र रसारसातलनभःस्थानां स्थितिः कैकतः ॥९॥ भ्रान्त्वा सप्तपतीनपां यतिपते! त्वत्कीर्तिकान्ता दिवं, यान्ती शीतनिरस्तये स्थितवती तिग्मातेर्मण्डले । एतस्यास्तदुपासनान्मृदुतनोः प्रस्वेदपूरोऽभवत्, तज्जन्या गगनापगाऽजनि न चेत् खेऽसौ कुतः साम्प्रतम् ॥१०॥ क्षुभ्वत्क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीतिः किमियं विभाति शुचिता श्रीमन्! कमानन्दन! । स्वज्योतिःसुधयाऽनया धवलिते ब्रह्माण्डभाण्डोदरे, सर्वेषामपि वादिनां न विजहुः श्यामत्वमास्यानि यत् ॥११॥ पद्मोल्लासिभवत्प्रतापनलिनीभ; सह व्यानशे, विस्फूर्जद् युगपज्जगद्गुणिगुरो! 'त्वल्लो(च्छलो)कशुक्लद्युतिः । नैवं चेत् परवादिकौशिकदृशां पङ्क्तिः प्रमीलामगात्, सश्रीका समकालमेव कुमुदां वीथी कथं चाऽभवत् ॥१२॥ २ज्योतिर्जालविलासिनी शुचितमां त्वत्कीर्तिमब्जासनं,
कुर्वाणं प्रविलोक्य काममभवत् तद्यानमित्यतिमत् । १. त्वत्कीर्तिशीतद्युतिः - वि. । २. ज्योत्स्नाराजिविराजिनी प्रसृमरां कृत्वा दृशोः पथ्यभूत्, त्वत्कीतिविदधानमम्बुजभुवं तद्यान० - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org