________________
३२
अभ्रान्तर्भ्रमतोऽत्यदभ्रमहसः सङ्गात् प्रतापस्य ते, विद्युद् गर्भमधात् तया च सुषुवे सूनुस्त्विषामीश्वरः । मित्राणां सरसीरुहां तदनिशं सौन्दर्यमत्यद्भुतं, पौत्रोऽयं तनुते त्वदाननदृशोस्तत्सुन्दरस्फारयोः ॥ १६॥ व्योमव्याप्तवसुन्धरो द्युतिधरो युष्मत्प्रतापः प्रभो!, तत्स्थानाय मरालबालगतया यातीति वक्तुं किमु ? | 'कीर्त्तिर्नैव मदीशितुस्त्रिभुवने मात्यत्र तत् सूत्रयाऽन्यद्ब्रह्माण्डमकाण्डैविस्तरमयं ब्रह्मन्नमुष्याः कृते ॥१७॥ भ्रान्त्वा भूमिमिमामनन्तमटता युष्मत्प्रतापेन योऽस्फोटीन्दोः कलशः सुधारसमयः स्वस्वामिवाग्मत्सरी । पीयूषं निपतत् तदङ्कविवराद् दध्रे तृणौघाङ्कुरैनैवं चेदमृतं प्रयच्छति कथं तच्चारिणी गोततिः ॥१८॥ जानीमः किल नाकिनायककरक्रोडाब्जिनीवल्लभं, ४ "वज्रं दीधितिराजिराजिततनोरंशं प्रतापस्य ते । नेत्थं चेत् किमखर्व्वगर्व्वशिखरैर्व्याप्तान्तरिक्षाङ्गणा, ग्रावाणः कणशो बभूवुरभितस्तेनाऽऽहता अप्यमी ॥ १९ ॥ ये विद्याभिरमराजगुरवो येऽम्भोधयो भूतिभिये चौन्नत्यगुणेन देवगिरयः प्रोन्मादिनो वादिनः । तेऽप्यस्माकमणीयसामपि पुरोऽनश्यन् गुणोऽयं न नः, किं तद् जृम्भत एष देवमहिमा युष्मत्प्रतापोद्भवः ॥२०॥ घर्मांशुर्भृशमस्तवीत् शशधरोऽनिन्दच्च वर्यौजसामास्थानीं. भवतः प्रतापहरिणा धीशं भ्रमन्तं स्वयम् । 'तत्त्रस्तैस्तुरगैर्हुतं प्रियतमां प्रापैकको वारुणीं, नाशाद् गो: पतिते हरे च पतनात् खण्डीबभूवापरः ॥ २१ ॥
वि. ।
१. कीर्तिर्माति न मत्पतेस्त्रिभुवने चैकत्र तत्सूत्रया०
२. ० विस्तरमयि - वि. ।
३. ०विवरेणाऽधारि घासाङ्कुरै० - वि. । ४. ० क्रोडाब्जतीव्रच्छविं (वि) - अं. ।
५.
दम्भोलिं द्युतिराजि०
वि. ।
Jain Education International
अनुसन्धान- ६३
६. शम्बाहता
वि. ।
७. त्रासादस्य हयैर्दुतद्रुतगतैः प्रापैकको - वि. ।
-
For Personal & Private Use Only
www.jainelibrary.org