SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३० अनुसन्धान-६३ विश्वं विश्वमटन् निरङ्कुशतया युष्मत्प्रतापो घनः, पीयूषांशुघटं स्फुटं निहतवान् स्वस्वामिवाक्स्पर्धिनम् । तद्वाहाद् वियदापगेयमभवत् तद्घाततोऽङ्को विधौ, नो चेद् व्योम्नि कुतः सरिद् द्विजपतौ कोऽयं (केयं?) पुनः कालिमा ॥३॥ विद्युद्वाडवसूरजित्वरममुं युष्मत्प्रतापं वयं, पृच्छाम: परदाहशक्तिमभणः क्वेमामनन्याश्रयाम् । गर्भागारजुषोऽपि येन युगपत् सर्वेऽप्यमी वादिनो, दह्यन्ते सुहृदस्तु यान्ति हिमतामाविःस्थिता अप्यमी ॥४॥ उच्चस्तीव्रमहोभरे प्रसृमरे युष्मप्रतापे जगद्गेहान्तर्गलनात् पितुः समभवच्छोकाकुला कालिका । तां चैवं गिरिशश्चकार मुदितां मा सुभ्र! खेदं कृथाः, शुष्काऽसौ तव वैरिणी सुरसरित् शंसन् सपत्नीक्षयम् ॥५॥ • विद्यो देव! नितान्तकान्तमहसां धाम्नः प्रतापस्य ते, मित्रोऽमित्रमयं त्विषां समुदयैर्व्याप्तस्य विश्वोदरे । येनाऽसौ भुवि वादिवृन्दहृदयानन्दोत्पलानां श्रियं, पादैः संहरते करोति च भवढुग्मित्रपाथोरुहाम् ॥६॥ विस्तारोऽसहनीयरश्मिवसतेस्तात! प्रतापस्य ते, मेने वादिवरैरतीव रतिकृत् तेषां च योषिज्जनैः । साऽध्यानः (सो ध्यातः?) सुरसुध्रुवां रतिरदःस्पर्शान्मृतानां सुखं, यत् कान्तेषु मृतेषु नश्च हृदयान्नष्टः करोपद्रवः ॥७॥ पद्मोल्लासपटीयसि प्रकटितच्छायाप्रमोदप्रथे, विश्वान्तस्तरुणे प्रतापतरणौ युष्माकमभ्युद्गते । नाऽत्याक्षुर्मुखचत्वराणि तिमिरं लोकोत्तरं वादिनां, नोद्योतं वदनेन्दवश्च सुहृदामस्माकमित्यद्भुतम् ॥८॥ योऽश्नाति स्वकमाश्रयं प्रतिपदं यः स्वाश्रयं शोषयत्याप्नोत्यस्तमनं च यः प्रतिदिनं या वाऽस्थिराभीशुभाक् । १. ०माश्रयं च परितो यः - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy