________________
अनुसन्धान-६३
बिभ्रद् वृषभासनतां,
निर्मलजलजाङ्कितांहिकमलश्च । भोगीन्द्रसेव्यमानः,
प्रभो! जय त्वं निरुपमानः ॥४॥ अ० – भोगिनो ये इन्द्राः । नेमिपक्षे जलजः - शङ्खम् ॥४॥ श्रीअर्बुदादिविदित
श्रीजीरापल्लितीर्थसुन(?) वृषभ! । श्रेयः समुद्रनेमे!,
देयाः श्रीसोमसुन्दरस्वपदम् ॥५॥ (गीतिः) इति तीर्थद्वये जिनत्रयस्य प्रत्येकं स्तवस्त्र्यर्थः ।
एतानि महोपाध्यायश्रीरत्नशेखरग० वि० । अव० – श्रीजीरापल्लि: पार्श्वे यस्याऽऽश्रयस्य । समुद्रनेमिभूः । पार्श्वपक्षे - हे अर्बुदाद्रिणाऽऽसन्नत्वात् सुप्रसिद्धिः । शेषं सुगमम् ।।५।।
इति तीर्थद्वयस्तवावचूरिः ॥छा।
-x
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org