SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ बिभ्रद् वृषभासनतां, निर्मलजलजाङ्कितांहिकमलश्च । भोगीन्द्रसेव्यमानः, प्रभो! जय त्वं निरुपमानः ॥४॥ अ० – भोगिनो ये इन्द्राः । नेमिपक्षे जलजः - शङ्खम् ॥४॥ श्रीअर्बुदादिविदित श्रीजीरापल्लितीर्थसुन(?) वृषभ! । श्रेयः समुद्रनेमे!, देयाः श्रीसोमसुन्दरस्वपदम् ॥५॥ (गीतिः) इति तीर्थद्वये जिनत्रयस्य प्रत्येकं स्तवस्त्र्यर्थः । एतानि महोपाध्यायश्रीरत्नशेखरग० वि० । अव० – श्रीजीरापल्लि: पार्श्वे यस्याऽऽश्रयस्य । समुद्रनेमिभूः । पार्श्वपक्षे - हे अर्बुदाद्रिणाऽऽसन्नत्वात् सुप्रसिद्धिः । शेषं सुगमम् ।।५।। इति तीर्थद्वयस्तवावचूरिः ॥छा। -x Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy