SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ श्रीपार्श्वस्तवमेवं, नवग्रहस्तवनगर्भमध्येतुः । .. श्रीसोमसुन्दरमते-रप्यशुभाः स्युर्ग्रहाः शुभदाः ॥१०॥ इति श्रीवामेयस्तवनं नवग्रहस्तुतिगर्भ महोपाध्याय० श्रीर० वि० ॥ . अव० - [अध्येतुः-] पाठकस्य, इह तृन् । पूर्णेन्दुवत् सुन्दरानिर्मला मतिर्यस्य ॥१०॥ श्रीपार्श्वस्तवावचूरिः ।।छ। (४) श्रीतीर्थद्वयस्तवनम् (सावचूरि) श्रीअर्बुदाद्रिमुकुट-श्रीजीरापल्लितीर्थसुप्रथितिम् । स्तौमि श्रीमत्पाश्र्वं, जिनर्षभं श्रीशिवाङ्गभुवम् ॥१॥ अवचूरिः - ऋषभपक्षे - अर्बुदाद्रिमुकुटश्चाऽसौ श्रीजीरापल्लितीर्थेनाऽऽसन्नत्वात् सुप्रसिद्धिश्च । श्री[मत्] पार्वं समीपं यस्य । श्रीशिवानामङ्गमभ्युपायो धर्मस्तदुत्पत्तिंपदम् । नेमिपक्षेऽप्येवं, परं जिनर्षभम् जिनप्रवरम् । पार्श्वपक्षे - अर्बुदाद्रिर्मुकुटो यस्येदृशा जीरापल्लितीर्थेन सुप्रसिद्धम् ॥१॥ तव सद्वर्ण्यसुवर्ण-श्रीघनरोचिष्णुरोचिरङ्गलता । कल्पलतातोऽप्यधिकं, दत्ते दृष्टाऽप्यभीष्टानि ॥२॥ अ० - सुवर्णश्रीवद् घनं- सान्द्रं रोचिष्णुरोचिर्यस्याः । नेमि-पार्श्वपक्षे - शोभनवर्णश्रीघनोमेयस्तद्वद्रोचिष्णु० ॥२॥ जय नाभिभूत! निःसम-सुसंविदां श्रीसमुद्रविजयभव! । वामाङ्गज! जयहेतो!, भवाऽब्धिसेतो! दुरितकेतो! ॥३॥ अ० - निःसमससंविदां श्रीयुक्तसमुद्रविजयस्य भवो- जन्म यस्मात् । वामः- प्रतिकूलः अङ्गज:- स्मरस्तज्जयहेतो! । नेमिपक्षे - निःसमसुसंविदां नाभिभूताऽऽधारभूत! । पार्श्वपक्षे - हे वामाङ्गज! हे जयहेतो! ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy