SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ रञ्जितमिव । ५. गुणैर्गेयम् । ६. चित्ते धेयं- धारणाह, तत एवाऽहं धरेयमच्चित्ते ॥२३॥ 'गिरिभुवि हरिभावे 'बाहुलीलाविभिन्ना विरलनिबिडपीडासङ्गमे गाढखिन्नम् । "परिभवपरिहारायेव वोढारमङ्के, हरिवरमरिहन्तं हे नरा! धत्त चित्ते ॥२४॥ अ० – १. शालिक्षेत्रासन्नायाम् । २. प्राग्भवे त्रिपृष्ठवासुदेवत्वे । ३. बाहुलीलया यद् विभिन्नं, क्लीबे क्तान्तत्वात् विदारणं, तेन निरन्तरा, निबिडा च या पीडातस्याः सम्पर्के । ४. गाढखेदाद् यः परिभवः तदपहरणार्थमिव सिंहवरमङ्के वोढारम् । शीलार्थोऽत्र तृन् । अर्थात् श्रीवर्द्धमानम् ॥२४॥ इत्थं स्तोत्रपथं कथञ्चन जिना नीता विनीतात्मना, . वृत्तैः प्राकृतसंस्कृतैः समुदितैस्तैः शौरसेन्या समैः । दधुः श्रीगुरुसोमसुन्दरमुदाऽऽस्वादं प्रसादं जवाद्, येनाऽसौ रसिकेव,केवलकला लीलायते मय्यपि ॥२५॥ [शार्दूल०] इति संस्कृत-प्राकृत-शौरसेनीरूपभाषात्रयसमं २४ जिनस्तवनम् । म. श्रीरत्नशेख० ग० वि० । अव० - श्रिया गुरुः सोमस्तद्वत् सुन्दराऽतिविशदा या मुत्, तस्या अनुभवो यत्र प्रसादे तं तथा ॥२५॥ इति भाषा–यसम २४ जिनस्तवावचूरिः । (२) श्रीनवखण्ड-पार्श्वस्तवनम् (सावचूरि) (उपजातिवृत्तम्) जय प्रभो! त्वं नवखण्डपृथ्वी प्रख्यातकीर्ते! नवखण्डमूर्ते! । • भव्याब्जभानोऽनवखण्डसंविद्, विश्वेश्वर! श्रीनवखण्डपार्श्व! ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy