SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ - अ० पाली, तत्कान्तिभरस्य समन्ताद् भोगो यस्य । ३. मुनिसुव्रतम् । ४. बलाका श्रेण्याऽऽश्लिष्टः ॥२०॥ जयभुवि विजयन्ते भासुरा भूरिभासो, भावः ॥२१॥ २०१४ - किमहिमकिरणाभार भाववन्तं नयन्ते, सुदिवसमविरामं चण्डभावं विहाय ॥२१॥ १. जयोत्पत्तिस्थाने । २. दमिनो - मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलासु इत्यत्रापि । ३. एता: किं रविकान्तयश्चण्डभावं त्यक्त्वा सौम्यत्वापन्ना नत्यर्चादौ भावभाजं प्राणिनं निरन्तरं सुदिवसं - शोभनदिनं प्रापयन्ति ? रविकान्तितुल्याभिर्नमिजिनतनुद्युतिभिर्भाविनां नित्यं श्रेयोदिनमेव क्रियते इति 'दमिवरनमिदेहे केलिगेहे कलासु । हरिमुरु धरमाणं कम्बु सम्बन्धबन्धु, ३नवनवभवकारावासवारी ४वरीयो - 3 ―――― किमु इह बहुमन्ता' कम्बुधारी चिरेण । गवलविमलना(धा)मा नेमिनामा' ममाऽयम् ॥२२॥ अ० - १. पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वम् । ततो गुरुशङ्खं पाञ्चजन्याभिधानं धरन्तं सम्बन्धेन बान्धवं कृष्णं बहुमन्तेव कम्बुधारी अङ्के, पाञ्चजन्यकम्बुधारिस्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्यङ्के कम्बुभृदित्युत्प्रेक्षा । २. अत्र शीलार्थस्तृन्, तेन तत्कर्मणि द्वितीया । ३. नवनवभवा एव कारा गुतिगृहाणि, तत्र वासं वारयतीत्येवंशीलः, अस्तु इत्यध्याहार्यं च । ४. वरतरं नवमहिषवन्निर्मलं धाम वपुः सम्बन्धि यस्य । ५. जिनः ॥२२॥ 'फणिगुरुफणिमालालम्बिचूलामहीयो मणिगणकिरणालीसङ्गरङ्गावगाढम् । रुमिव "गुणयं चित्तधेयं धरेयम् ॥२३॥ अ० १. फणिगुरुर्धरणेन्द्रस्तत्फणमालायामालम्बिनो ये चूडासु महत्तरा मणयः। २. सङ्गेन यो रङ्गो - रक्तिमा तेन व्याप्तम् । ३. अर्थात् पार्श्वम् । ४. विश्वेऽपि गरिमास्पदत्वेनोरुमहेलात्वं सिद्धेर्युक्तम् । तस्यां सम्पन्नो यो रागस्तेन १५ Jain Education International अरिहमुरुमहेलासिद्धिसम्पन्नरागा For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy