________________
-
अ०
पाली, तत्कान्तिभरस्य समन्ताद् भोगो यस्य । ३. मुनिसुव्रतम् । ४. बलाका
श्रेण्याऽऽश्लिष्टः ॥२०॥
जयभुवि विजयन्ते भासुरा भूरिभासो,
भावः ॥२१॥
२०१४
-
किमहिमकिरणाभार भाववन्तं नयन्ते,
सुदिवसमविरामं चण्डभावं विहाय ॥२१॥
१. जयोत्पत्तिस्थाने । २. दमिनो - मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलासु इत्यत्रापि । ३. एता: किं रविकान्तयश्चण्डभावं त्यक्त्वा सौम्यत्वापन्ना नत्यर्चादौ भावभाजं प्राणिनं निरन्तरं सुदिवसं - शोभनदिनं प्रापयन्ति ? रविकान्तितुल्याभिर्नमिजिनतनुद्युतिभिर्भाविनां नित्यं श्रेयोदिनमेव क्रियते इति
'दमिवरनमिदेहे केलिगेहे कलासु ।
हरिमुरु धरमाणं कम्बु सम्बन्धबन्धु,
३नवनवभवकारावासवारी ४वरीयो -
3
――――
किमु इह बहुमन्ता' कम्बुधारी चिरेण ।
गवलविमलना(धा)मा नेमिनामा' ममाऽयम् ॥२२॥
अ० - १. पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वम् । ततो गुरुशङ्खं पाञ्चजन्याभिधानं धरन्तं सम्बन्धेन बान्धवं कृष्णं बहुमन्तेव कम्बुधारी अङ्के, पाञ्चजन्यकम्बुधारिस्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्यङ्के कम्बुभृदित्युत्प्रेक्षा । २. अत्र शीलार्थस्तृन्, तेन तत्कर्मणि द्वितीया । ३. नवनवभवा एव कारा गुतिगृहाणि, तत्र वासं वारयतीत्येवंशीलः, अस्तु इत्यध्याहार्यं च । ४. वरतरं नवमहिषवन्निर्मलं धाम वपुः सम्बन्धि यस्य । ५. जिनः ॥२२॥
'फणिगुरुफणिमालालम्बिचूलामहीयो
मणिगणकिरणालीसङ्गरङ्गावगाढम् ।
रुमिव "गुणयं चित्तधेयं धरेयम् ॥२३॥
अ०
१. फणिगुरुर्धरणेन्द्रस्तत्फणमालायामालम्बिनो ये चूडासु महत्तरा मणयः। २. सङ्गेन यो रङ्गो - रक्तिमा तेन व्याप्तम् । ३. अर्थात् पार्श्वम् । ४. विश्वेऽपि गरिमास्पदत्वेनोरुमहेलात्वं सिद्धेर्युक्तम् । तस्यां सम्पन्नो यो रागस्तेन
१५
Jain Education International
अरिहमुरुमहेलासिद्धिसम्पन्नरागा
For Personal & Private Use Only
www.jainelibrary.org