SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ "सहजलजलवाहालिङ्गिभागाभिरामो दयगिरिगरिमाणं हन्त! धत्ते किलाऽयम् ॥१२॥ अ० – १. दुष्टो- गीः परम ऊहो यत्र । २. वासुपूज्यः । ३. रक्तवपुःश्रिया । ४. लक्ष्ममहिषेण । ५. सजलजलदालिङ्गी यो भागस्तदभिरामोदयाद्रिशोभाम् ॥१२॥ सगिरिधरणिभाराधारलीलाधुरीणं, 'किरवरममुमते धारयन्तं निरन्तरम् । परमगरिमलाभं लम्भयन्तं किमेवं, विमलममलदेहं चित्तगेहं नयेऽहम् ॥१३॥ अ० - १. वराहः । २. सततम् । ३. साद्रिभूभारक्षमत्वात्, अङ्के धारणेन ॥१३॥ 'विभुविमलपुरोगाभङ्गरागावलीभि चरणकररुहालीभास्त्रमूढा जयन्ति । नमिपरसुरबालाभालभागे सरागं, किल परमललामाडम्बरं धारयन्ति ॥१४॥ अ० - १. श्रीअनन्तस्य यौ निविडरागश्रेणिभिदौ चरणौ । २. नख । ३. नमन । ४. कर्ता पूर्वार्द्धगत एव ॥१४॥ चरणसरसिसारे किन्नु निस्सीमधामा ___ऽमलसलिलसमूहे हेमपङ्केरुहाणि । 'पविधरविभुवङ्गासङ्गिभापिङ्गरङ्गा, कररुहवरमाला वो विरुद्धं रुणद्ध ॥१५॥ अ० - १. पविधरस्य- वज्राङ्कस्य विभोः श्रीधर्मस्य अङ्गासङ्गिकान्त्या पिङ्गरना- पीतवर्णा, विभुवनेत्यत्र परमतेन वत्वम् । २. नखः ॥१५॥ दिवि भुवि चिरकालं चन्द्रभि हुकण्ठी रवभवभयंभूयोरीणरङ्ग कुरङ्गम् । तरुणकरुणमङ्के "लालयन्तं किलाऽमुं, भविवर! भगवन्तं धेहि हे धीर! चित्ते ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy