________________
जान्युआरी - २०१४
"सहजलजलवाहालिङ्गिभागाभिरामो
दयगिरिगरिमाणं हन्त! धत्ते किलाऽयम् ॥१२॥ अ० – १. दुष्टो- गीः परम ऊहो यत्र । २. वासुपूज्यः । ३. रक्तवपुःश्रिया । ४. लक्ष्ममहिषेण । ५. सजलजलदालिङ्गी यो भागस्तदभिरामोदयाद्रिशोभाम् ॥१२॥
सगिरिधरणिभाराधारलीलाधुरीणं,
'किरवरममुमते धारयन्तं निरन्तरम् । परमगरिमलाभं लम्भयन्तं किमेवं,
विमलममलदेहं चित्तगेहं नयेऽहम् ॥१३॥ अ० - १. वराहः । २. सततम् । ३. साद्रिभूभारक्षमत्वात्, अङ्के धारणेन
॥१३॥
'विभुविमलपुरोगाभङ्गरागावलीभि
चरणकररुहालीभास्त्रमूढा जयन्ति । नमिपरसुरबालाभालभागे सरागं,
किल परमललामाडम्बरं धारयन्ति ॥१४॥ अ० - १. श्रीअनन्तस्य यौ निविडरागश्रेणिभिदौ चरणौ । २. नख । ३. नमन । ४. कर्ता पूर्वार्द्धगत एव ॥१४॥
चरणसरसिसारे किन्नु निस्सीमधामा
___ऽमलसलिलसमूहे हेमपङ्केरुहाणि । 'पविधरविभुवङ्गासङ्गिभापिङ्गरङ्गा,
कररुहवरमाला वो विरुद्धं रुणद्ध ॥१५॥ अ० - १. पविधरस्य- वज्राङ्कस्य विभोः श्रीधर्मस्य अङ्गासङ्गिकान्त्या पिङ्गरना- पीतवर्णा, विभुवनेत्यत्र परमतेन वत्वम् । २. नखः ॥१५॥ दिवि भुवि चिरकालं चन्द्रभि हुकण्ठी
रवभवभयंभूयोरीणरङ्ग कुरङ्गम् । तरुणकरुणमङ्के "लालयन्तं किलाऽमुं,
भविवर! भगवन्तं धेहि हे धीर! चित्ते ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org