________________
१८०
अनुसन्धान-६३
न भवति ॥ द्वि० विश्वा- पृथ्वी सैव, चरणप्रचारोऽपि स एव एषा दृष्टिस्तथा वसति:- निशा सैव, परमेकं राजतेजो- विधुरुचि विना आशागमो - दिग्गमः सुकरोऽदरो न भवति ॥९५॥
प्राप्य श्रीजयसिंहदेवनृपतेर्व्यापारभारं परं, श्रीमत्सज्जनदण्डनायक इह श्रीरैवताद्रौ वरम् । द्रम्मैर्द्वादशकोटिभिर्जिनपतेः प्रासादमुच्चैस्तरं, जीर्णं नव्यमचीकरत् कलियुगे राजीमतीस्वामिनः ॥९६॥ कोटीनां त्रिशती त्रिसप्ततिमिता लक्षाः पुनः सप्ततिः, कोट्योऽष्टादश वस्तुपालविहितो योऽभूच्छतानि व्ययः । तं श्रुत्वाऽपि नृपाः स्वमौलिमधुना यद् धूनयन्ति स्वयं, तन्न्याय्यं खलु यस्य मार्गणगणैर्धूनायितं यत् पुरा ॥९७|| अव० मार्गणगणैः- याचकसमूहैः बाणसमूहैश्च ॥९७||
श्रीवस्तुपालप्रमुखैरनेकै-र्व्यापारभारे सति सद्विवेकैः । प्रासादवाराः सुकृतैकसाराः, स्वैः कारितास्तीर्थकरौघताराः ॥ ९८ ॥ यत्र श्रीनेमिनाथो वरविततमहास्तीर्थराजास्तथाऽन्ये, यत्र श्रीअम्बिकाख्या गिरिशिखरगता तीर्थरक्षाकरा च । यत्र प्रौढप्रतापी नरपतिरधुना तेन तत्रोज्जयन्ते, प्रासादं कारयामि स्वपरहितकृते पुण्यरूपस्वरूपम् ॥९९॥
अव०
एकवचने महस् बहुवचने मह - उत्सवः । एकवचने राजशब्दः स्वरान्तः, बहुवचने व्यञ्जनान्तः ॥ ९९ ॥
-
संजातेंऽशुमये विभातसमये पृष्टा विशिष्टा जनाः,
कः प्रेष्यः पुरुषों मया शुभधिया युक्तो विमुक्तो भिया । ते प्रोचुर्विबुधा वचोजितसुधा वीरं विनाऽन्यः क्षमः, सङ्ग्रामस्य कलं विधातुमचलं कार्यं न धर्मोज्ज्वलम् ॥१००॥ तच्छ्रुत्वा वसुचन्द्रमस्तिथिमिते ( १५१८) संवत्सरेऽप्रेषयत्, तं सोपायनमर्थसार्थसहितं श्रीजीर्णदुर्गे त्वसौ । स श्रीमण्डलिकं प्रणम्य नृपतिं संतोष्य माघासित -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org