________________
१७०
अनुसन्धान-६३
तद् युक्तिमत्, परं साङ्कोऽयं निरङ्को - निष्कलङ्को नरसिंहसुतश्च तच्चित्रम् ||४०|| धीरासुतस्तु राजाख्यो, देवाकस्तनयोऽस्य सः । यः सङ्घनायकपदं, सर्वतीर्थेषु लब्धवान् ॥४१॥ यद्देवभवनं देवो ऽकारयत् स्ववसुव्ययैः । स्वभाव एष शालां तु, पौषधस्य तदद्भुतम् ॥४२॥ देवाकस्य सुताः सन्ति, चत्वारो धर्मवद्वराः । गोधा - सहस्त्रकिरणौ, श्रीवत्सः श्रीनिधिस्तथा ||४३|| तद् युक्तं यच्च गोधाख्यो, वहेत् पुण्यमनोरथम् । सहस्रकिरणः सङ्घ, वस्त्राणि परिधापयेत् ॥४४॥
अव०
अन्योऽपि यो गोधो न च वृषभो भवति, स पुण्यं पवित्रं अन:शकटं रथं च वहति । तथा सहस्रकिरण:- सूर्य: सङ्घ- जनसमूहं वस्त्राणि परिधापयति ॥४४॥
――
सुदर्शनभृत् श्रीवत्सः, श्रीनिधिः सङ्घनायकः ।
उपाध्यायपदोद्भूतः, श्लोकः सर्वैस्तु लेभिरे (सर्वैरलभ्यत) ॥४५॥
अव०
श्रीवत्सः- कृष्णः सुदर्शनं चक्रं बिभर्ति, श्रीणां निधिः स सङ्घनायकः- समुदायस्वामी भवति । यथा उपाध्यायपदोद्भूतं श्लोकं सर्वेऽपि छात्रा लभन्ते ॥४५॥
गोधाख्यः श्रीजिनागारं धर्म्मशालां चकार यत् । 'पितेव जायते पुत्र', इति सत्यापयेद् वचः ॥४६॥ गोधासुतः पासदत्त - स्तौ गौरा - रणधीरौ । द्वितीयस्य तृतीयस्य, नेमिदत्तस्तु वर्त्तते ॥ ४७|| करमात्मजः कंडूया-भिधानो डुङ्गरोऽस्य तुक् । हीरादेवीप्रियाऽन्यायुग्, व्याधाख्यस्तु तदुद्वहः ॥४८॥
अव० उद्वहः- पुत्र ॥४८॥
1
हीरादेवी प्रिया चाऽन्या च ताभ्यां युक्तयोः हीरादेवी - डुङ्गरयो
सङ्ग्रामं डुङ्गरो यं य-ज्ज्ञापयत्यरिमण्डलम् । रक्षयेत् स्वजनव्यूहं, सोऽयं धर्मोऽस्य भूभृतः ॥४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org