________________
`महिमभरनिरुद्धामङ्गलं मङ्गलाभूविभुमिदमसुबद्धं मङ्गलाकारणं तु ॥५॥
अ० १. असमसिद्धान्ताब्धिपारीणा गतच्छलाश्च ये चरणे- चारित्रे धुरीणा यतयस्तैः सेव्यत्वेन छन्नं- व्याप्तं निरन्तरं स्तौमि । २. महिमभरेण निरुद्धं- निषिद्धममङ्गलं जगतोऽपि येन तं तथा । ३. मङ्गलाङ्गजं जिनं श्रीसुमतिम् इत्यर्थः । इदमसम्बद्धं यो मङ्गलाभूः स मङ्गलायाः कारणं कथम्? । विरोधाभावपक्षे मङ्गलानामाकारणं निमित्तत्वादाकारणं- आकर्षणं
इति भावः। मङ्गलानामाकारणं यस्मात् इति बहुव्रीहिर्वा ॥५॥
'तमुदयगिरिचूलाचुम्बिभूच्छायभूरि
-
अ०
२०१४
―
`सहभवमिव रागं कुङ्कुमाभं वहन्तं,
च्छिदुरतरणिबिम्बाभङ्गधामाभिरामम् ।
१. तं प्रसिद्धमुदयाचलचुम्बीत्यनेन अभिनवं भूच्छायस्य- तमसो भूरिच्छिदुरेत्यनेनाऽतिदीप्रं यत् तरणिबिम्बं तद्वदभङ्गं यद् धामाऽर्थादारक्तवर्णं वपुस्तेजः, नव्यरवेराताम्रधामत्वात् तेनाऽभिरामम् इदं जिनविशेषणम् । २. सहजमिव कुङ्कुभाङ्गरागं वहन्तं, हृदीति शेषः । ३. श्रीपद्मप्रभम् ॥६॥ 'अवममवहरन्तु च्छन्दसञ्चारिपञ्चा
वहविदुरसुसीमासम्भवं देवदेवम् ॥६॥
—
रणभुवि किल भङ्गे मारवीरेण दूरं,
Saणुसमणिफणा मे देवदेवोरुदेहे ।
Jain Education International
"सममिह "परिहीणा ' पञ्चबाणी रयेण ||७|
अ० १. निन्द्यं- अभिप्रायगतं मे अवहरन्तु इति योगः | २. अर्थात् सुपार्श्वः । ३. इवार्थे । ४. युगपत् । ५. परित्यक्ता । ६. पञ्चफणानां पञ्चबाणीवेत्युत्प्रेक्षा ॥७॥
'सममिव `हिमभाजिद्देहदन्तोरुकूलं
धयधवलकरालंसारिभावारिणेदम् ।
समलममलयन्तं भूविहायोऽहिगेहं,
११
३हिमकरधरमङ्के देवदेवं वामि ॥८॥
For Personal & Private Use Only
www.jainelibrary.org