SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ `महिमभरनिरुद्धामङ्गलं मङ्गलाभूविभुमिदमसुबद्धं मङ्गलाकारणं तु ॥५॥ अ० १. असमसिद्धान्ताब्धिपारीणा गतच्छलाश्च ये चरणे- चारित्रे धुरीणा यतयस्तैः सेव्यत्वेन छन्नं- व्याप्तं निरन्तरं स्तौमि । २. महिमभरेण निरुद्धं- निषिद्धममङ्गलं जगतोऽपि येन तं तथा । ३. मङ्गलाङ्गजं जिनं श्रीसुमतिम् इत्यर्थः । इदमसम्बद्धं यो मङ्गलाभूः स मङ्गलायाः कारणं कथम्? । विरोधाभावपक्षे मङ्गलानामाकारणं निमित्तत्वादाकारणं- आकर्षणं इति भावः। मङ्गलानामाकारणं यस्मात् इति बहुव्रीहिर्वा ॥५॥ 'तमुदयगिरिचूलाचुम्बिभूच्छायभूरि - अ० २०१४ ― `सहभवमिव रागं कुङ्कुमाभं वहन्तं, च्छिदुरतरणिबिम्बाभङ्गधामाभिरामम् । १. तं प्रसिद्धमुदयाचलचुम्बीत्यनेन अभिनवं भूच्छायस्य- तमसो भूरिच्छिदुरेत्यनेनाऽतिदीप्रं यत् तरणिबिम्बं तद्वदभङ्गं यद् धामाऽर्थादारक्तवर्णं वपुस्तेजः, नव्यरवेराताम्रधामत्वात् तेनाऽभिरामम् इदं जिनविशेषणम् । २. सहजमिव कुङ्कुभाङ्गरागं वहन्तं, हृदीति शेषः । ३. श्रीपद्मप्रभम् ॥६॥ 'अवममवहरन्तु च्छन्दसञ्चारिपञ्चा वहविदुरसुसीमासम्भवं देवदेवम् ॥६॥ — रणभुवि किल भङ्गे मारवीरेण दूरं, Saणुसमणिफणा मे देवदेवोरुदेहे । Jain Education International "सममिह "परिहीणा ' पञ्चबाणी रयेण ||७| अ० १. निन्द्यं- अभिप्रायगतं मे अवहरन्तु इति योगः | २. अर्थात् सुपार्श्वः । ३. इवार्थे । ४. युगपत् । ५. परित्यक्ता । ६. पञ्चफणानां पञ्चबाणीवेत्युत्प्रेक्षा ॥७॥ 'सममिव `हिमभाजिद्देहदन्तोरुकूलं धयधवलकरालंसारिभावारिणेदम् । समलममलयन्तं भूविहायोऽहिगेहं, ११ ३हिमकरधरमङ्के देवदेवं वामि ॥८॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy