SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७२ अनुसन्धान-६२ खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः । उक्तं च"छपन्न-दोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति । अङ्गलसख्येय-भागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा-श्चतुरिन्द्रियाः । उक्तं च- "पज्जत्तापज्जत्तबितिचउरअसन्निणो अवहरंति । अंगुलसंखासंखपएसभइयं पुढो पयरं ॥" अङ्गलसङ्ख्येयभागापेक्षया च षट्पञ्चाशदधिकमङ्गलशतद्वयं सङ्ख्येयगुणम् । ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सङ्ख्येयगुणा एव घटन्ते, किं पुनः पर्याप्तचतुरिन्द्रियापेक्षया सख्येयभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति ।" (ज्योतिषी देवीओ करतां नपुंसक खेचर पञ्चेन्द्रियो संख्यातगणा छे. जो के क्यांक 'असंख्यातगणा' अवो पाठ मळे छे, पण ते बराबर नथी. कारण के हजु घणा पद पछी पर्याप्त चतुरिन्द्रिय कहेवाशे ते पण ज्योतिष्क देवो करतां संख्यातगुण ज घटे छे. (आनुं कारण उपरना टीकापाठमां विस्तृत रीते देखाड्युं छे.) तो पर्याप्त चतुरिन्द्रियोना संख्यातभागमात्र खेचर नपुंसको कई रीते देवो करतां असंख्यगुण थाय ?) उपरना टीकापाठथी बे वात स्पष्ट थाय छे : १. जीवसमासटीकामां उद्धृत पन्नवणाजीना पाठमां खेचर, स्थलचर अने जलचरे त्रणे नपुंसक पञ्चेन्द्रियो साथे 'असंखेज्जगुणा' भले लखायुं होय; साचो पाठ ‘संखेज्जगुणा' छे २. पन्नवणाना अभिप्राये पण देवो करतां पर्याप्त पञ्चेन्द्रिय तिर्यञ्चो संख्यातगुणा ज छे, असंख्यातगुणा नहीं. तेथी जीवसमासकारचं कथन प्रज्ञापनाजी साथे संवादी ज छे, विसंवादी नथी. * गाथा १९८मां विकलेन्द्रियोनी स्पर्शना जणावतो पाठ आम छे : 'विगलिंदीहिं तु सव्वजगं'. सर्वलोक विकलेन्द्रियोनुं स्पर्शनाक्षेत्र छे अवो आ पाठनो भाव छे. आनी टीका मलधारीजी भगवन्ते आम करी छे : "द्वित्रिचतुरिन्द्रियलक्षणैर्विकलेन्द्रियैरुत्पादसमुद्घातावस्थायां सर्वं जगत्- सर्वोऽपि लोको व्याप्तः प्राप्यते इत्यर्थः । एष तावत् प्रस्तुतग्रन्थाभिप्रायः । प्रज्ञापनायां तूत्पादसमुद्घात-स्वस्थानैर्लोकासख्येयभागवर्तिन एव विकलेन्द्रियाः सर्वेऽप्युक्ताः । तदेव च युक्तिसङ्गतं बुध्यते, स्वल्पत्वादमीषाम् । तत्त्वं तु बहुश्रुता एव विदन्ति ।" (विकलेन्द्रियो वडे उत्पाद अने समुद्घात अवस्थामां सर्वलोक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy