________________
ओगस्ट २०१३
१६६ धीराः
औदारिकादिशरीरयोग्यस्कन्धद्रव्यैः सह मिश्रीभवन्ति जीवा अस्यामिति योनिः ।
७४ भवसिद्धिकाः भवा- भाविनी सिद्धिर्येषां भवसिद्धिका इति कृत्वा । ७६ सम्यक्त्वम् जीवादिपदार्थश्रद्धाने सम्यग् अञ्चति - प्रवर्तते जीवो येन शुभात्मपरिणामविशेषेण तत् सम्यक्त्वम् ।
दर्शनम् दृश्यते - सम्यक् परिच्छिद्यते वस्त्वस्मिन् सतीति दर्शनंसम्यक्त्वम् ।
८० हेतुवादसंज्ञा हेतु: - युक्तिनिष्ठः साध्यार्थगमको वचनविशेषः । वदनं वादो, हेतोर्वादो हेतुवाद:, तेन संज्ञा हेतुवादसंज्ञा । ( सा च द्वित्रिचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां मन्तव्या । ते हि हेतुवादे - नैवं वक्तुं शक्यन्ते- 'संज्ञिन एते आतपादिभ्यश्छायाद्याश्रयणादाहारादिनिमित्तचेष्टायुक्तत्वाच्च मनुष्यादिवद्' ।)
I
धी :- बुद्धिस्तया राजन्ते इति धीराः - बुद्धिमन्तः ।
*
*
*
आपणे त्यां बे परम्पराओ चाली आवे छे : १. सैद्धान्तिक परम्परा अने २. कार्मग्रन्थिक परम्परा घणा बधा विचारो अने पदार्थोमां आ बे परम्पराओ वच्चे मतभेद छे. अटलुं ज नहि, अक परम्पराना समर्थकोमां पण अमुक मुद्दा परत्वे परस्पर मतभेद होय छे. आमांथी पोताना मतनुं प्रतिपादन कर्या पछी सामेना मतने अपेक्षाभेदनो आश्रय लईने रजू करवो से मान्य परम्परा छे.' अलबत्त, सामेनो मत युक्ति के शास्त्रथी सदन्तर विरुद्ध जतो लागे तो अनी से खामी दर्शावाती ज होय छे, पण अमां से मतभेदना पुरस्कर्ताने उतारी पाडवानो भाव नथी होतो.
६९
हवे, आ सन्दर्भे विचारीओ तो, जीवसमासगत सिद्धान्तोथी भिन्न प्रतिपादनो परत्वे टीकाकार मलधारीजी भगवन्ते अपनावेलुं वलण आश्चर्यजनक छे. तेओ करे छे तो जीवसमासनी टीका, पण सतत तेनां प्रतिपादनोनो प्रज्ञापना, भगवती व. सिद्धान्तग्रन्थो साथे विरोध दर्शावीने तेमनुं खण्डन करवानो प्रयत्न करतां रहे छे. (जुओ गाथा ७३, ९६, १५२, १५७, १५८, १७५, १९८, १. जुओ प्रज्ञापनाजीना कायस्थितिपदमां स्त्रीवेदनी उत्कृष्ट स्थितिनी प्ररूपणा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org