SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६८ २३५ २५७ २६६ २६९ २५७ अनुसन्धान-६२ अवधिदर्शननी १३२ सागरोपमनी उत्कृष्टस्थिति कई रीते गणवी ते विशे बे मत छे. मिथ्यात्वप्राप्तिना उत्कृष्ट अन्तर विशे त्रण मत छे. कर्मोमां औपशमिक व. केटला भाव होय तो अंगे मतभेद छे. लेश्याना मूळभूत स्वरूप विशे त्रण मत छे. पुद्रलपरावर्तनी प्ररूपणामां बे मत छे. (आमां जीवसमासकारनी प्ररूपणा अने आगमिक प्ररूपणाओमां जे मतभेदो छे तेमनी नोंध आगळ लीधी होवाथी अत्रे नथी लीधी.) * * * टीकाकार भगवन्त शब्दोनी जे व्युत्पत्तिओ दर्शावे छे ते ओटली स्वयंस्पष्ट होय छे के ते शब्दो विशे तेओओ झाझुं लखवानुं रहे ज नहि. केटलीक व्युत्पत्तिओ उदाहरण तरीके जोईओ व्युत्पत्तिः गाथा २ निरुक्तिः निश्चिता उक्तिर्निरुक्तिः, निश्चयेन वा उच्यतेऽर्थोऽनयेति निरुक्तिः । मार्गणा अनुयोगः अनुरूपं सूत्रस्याऽर्थेन योजनमनुयोगो व्याख्यानम् । जीवादिवस्तूनां सदसत्त्वादिप्रकारेण नरकगत्यादिष्वन्वेषणा । सह वर्तते योऽसौ सयोगः, स विद्यते येषां ते सयोगिनः । गम्यते स्वकर्मरज्ज्वाऽऽकृष्टैर्जन्तुभिर्याऽसौ गतिः । सयोगिनः निर्गतमयं (-इष्टफलं दैवम्) येभ्यस्ते निरया: । १३ शर्कराप्रभा शर्कराणामुपलखण्डानां प्रभा - प्रकाशनं स्वरूपेणाऽवस्थानं यस्यां सा शर्कराप्रभा । ९ ११ गतिः निरया: नाम गोत्रम् १५ आर्याः ४४ योनिः तेषु तेष्वपरापरपर्यायेषु नमनात्- सर्वदैवाऽनुवर्तनान्नाम । गो:- स्वाभिधायकवचनस्य त्राणाद्- यथार्थत्वसम्पादनेन पालनाद् गोत्रम् । Jain Education International आराद्- दूरेण हेयधर्मेभ्यो याता आर्याः । युवन्ति भवान्तरसङ्क्रमणकाले तैजसकार्मणशरीरवन्तः सन्त For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy