________________
५२
संख्यातीतमहानदीनविमलाम्भोराशिरूप्यात्मकोदारस्फारमसीभिरुत्तरमहावीर्य्यप्रतापोद्भटाः । दिव्याऽचिन्त्यसुशक्तिपङ्क्तिकलिता दिव्यप्रभाभासुराः, संख्यातीतसमायुषः सुविलसद्देवीविलासान्विताः ||३४|| ये भूता यदि भाविभो (नो ) ऽपि च भवन्तोप्यत्र कालत्रयेतोऽते भाविनि संभवत्यपि तदा सम्भूय सात्यद्भुताः । रङ्गद्गाङ्गतरङ्गरङ्गसुमिलच्चञ्चच्छरच्चन्द्रिके
नालोकां विलसद्गुणावलिमनन्तानन्ततां बिभ्रतीम् ||३६|| जानद्भिर्भगवद्भिराननकजेनावाच्यरूपामपि,
अनुसन्धान-६२
लोकसमस्तपुष्करदले नात्र ह्यनन्ते मले ( ? ) । शश्वत्ते लिलिखुल्लिखन्ति नितरां कृत्यं विमुच्याखिलं, लेखिष्यन्ति तथापि ते हि सकला भावा व्रजन्तोऽव्ययम् ॥३७॥ पारं न प्रययुः प्रयान्ति न तदा यास्यन्ति नो कर्हिचित्, तस्यास्ते मयकाह मन्दमतिना स त्वं कथं स्तूयसे ।
योगीन्द्रैरपि चारुवाङ्मनसयोर्वालक्ष्यरूपोद्यतः,
स्वस्य स्वच्छविरूपकेवलचिदानन्दात्मकत्वादलम् ||३८|| (पञ्चभिः कुलकम्) सदा विश्वव्याप्तोऽखिलकुमतविध्वंसकरणाष्टमस्थस्वर्भानोरघतिमिरभानोर्भगवतः । प्रशस्तस्याद्वादोद्धतवचनतन्त्रीकृतज[ग]त्त्रयस्याग्रेगण्याऽमरशिखरिधीरत्वविजितः ॥३९॥ समस्ताधि-व्याधि-व्यसन-निधियादोनिधिविधि
प्रपाने पीताब्धिप्रतिनिधिरुदाराय सुलभः । प्रसादोऽमन्दारामरमणिसुगीर्वाणसुरभी
समानो वो भूयान्मम सपरिवारस्य सततम् ||४०|| चिदानन्दलहर्य्याख्या स्तुतिरेषा जिनेशितुः ।
आचन्द्रार्कं च बोभूयात्स्थायिनी मोददायिनी ॥ ४१|| (अनुष्टुप्) समाधिप्राग्भारामृतजलधिवेलाम्बुजननि,
मुदा स्पृष्टा येनोज्ज्वलतरचिदानन्दलहरी ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org