________________
ओगस्ट - २०१३
कृतावासो वासः कुगतिजभयानामसुमतं महाभिल्लाभासोऽमृतसुललनालिङ्गनरतीन् ॥२७।। सुवामावामाभ्रूधनुषि हि समारोपितनिजेरितस्त्रीदृग्बाणावलिसमभिघातार्दितहृदः । शुभध्यानव्याप्तोल्लसदुपशमश्रेण्युपगतांस्तथा तत्राप्येका दशमगुणगाजैनयतिनः ॥२८।। शुभक्षान्त्याद्युद्यद्दशविधसुवाचंयमतमोल्लसद्धाधारान् सुविमलचतुर्ज्ञानगुणिनः । धियाऽधीतोदाराम्बुनिधिदशपूर्वानपि तदा, ह्यधस्तात्संपात्याहमहमिकयोऽनन्तगुणितान् ॥२९।। अपार्द्धं देशोनं निरुपम-महापुद्गलपराह्यवर्ती कालत्वादिति गदितानन्तगुणतम्(?) । महातडै?रान्नरकगतितोऽनन्तगुणितातिघोरा सातौघावलि-समुचितान् पाप-कलितान् । महाभीतित्रस्तान् कुमतिनिरतान् संचरिकरां चकार प्रायातान् पुनरपि निगोदादिकुगतौ ॥३०॥
(षट्पदं, षड्भिः कुलकम्) अपीदृक्षं कामं पुनरपि महामोहसुभटं, समूलं संहत्याऽखिलविकटकर्मारिकटकम् । क्षणेनैव प्राप्योज्ज्वलकलचिदानन्दघनतां, समक्षेत्रोदाराविदरमकरं लोकशिखरम् ॥३१॥ सुगत्याग्रेगण्याचिरतरसमश्रेणिगतिना, सुभाजेन्दुः प्रापामृजुसरणिना मुक्तिनगरी । विभूति सम्भूतिं त्रिभुवनमहैश्वर्यविवतेश्चिरं पार्श्वेशोऽयं भवतु शिवतातिस्त्रिजगताम् ॥३२॥ मुदा ॐ ह्री अहँ नम इति महामन्त्रसुपदाऽ-, ध्यानं ध्याये जगदधि'पार्वेशितुरलम्(?) । स्वसद्भक्त्यासक्तो भगवदतिभक्तोऽनवरतं, त्रिलोकाधीशानां गुणगरिमभूति स भजते ॥३३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org