________________
अनुसन्धान-६२
सजः सहार्थे पञ्चाऽमी दाने देवहविर्तुतौ । श्रौषट् वौषट् वषट् स्वाहा तृप्तिप्रीत्योरपि स्वधा ।।६।। प्राकाश्ये प्रादुराविश्चोर्याद्याः कृभ्वस्तिभिर्युजि । श्रद्धानशीघ्रयोः श्रद्धाकृभ्यां क्राहनने पशू ।।७।। कारिका वृत्तिमर्यादाक्रियायत्नेष्वयं गणः । खाट पूत् फूत् थू हुमित्यादि भूषणाऽलं सदादरे ॥८॥ अनादरे सन्निषेधविद्यमानेतरेषु च । अग्रहानुपदेशेऽन्तरदोऽर्हत्यवैरिण:(?) ॥९॥ गतो न मूषिकां श्येनोऽदः कृत्ये तत्करिष्यति । इत्येवं चिन्तने चान्यकथनेऽदस्त्यदादिषु ॥१०॥ घ्नादिक्कणे मनस्तप्तौ पबयः पिबति यप्परम् । अर्थोऽस्य तावत्पिबति यावत्तृप्तः पुरोव्ययम् ॥११॥ अस्तं च कृगमादिग्न शक्तौऽङ्गतेऽन्तिमात् । गत्यर्थवदिनाच्छामि दृढार्थेऽर्थाद्वजानतु ।।१२।। अच्छ कृत्वागतोनाच्छं कृत्वोदकमनव्ययम् । भूधाञादिक्तिरोऽन्तौँ तिर्यगर्थेन च कृञा ॥१३।। तिरोभूत्वा स्थितः काष्ठं तिरः कृत्वा गतोऽत्र न । मध्ये पदे निवचने मनस्युरसि चाव्ययम् ॥१४|| वात्याधान उपश्लेषे समसौमितृणादिवत् । वाचं नियम्य निश्चित्य द्विरित्यर्थोऽन्तिमत्रये ॥१५।। मध्ये कृत्वा धान्यराशिं स्थितो न न च हस्तिनः । पदे कृत्वा शिरः शेतेऽत्ताभ्यां कृत्वा सुखं गतः ॥१६।। पाणिं शेते नडेः कृत्वा वाचं तिष्ठत्यनव्ययम् । उपाजेऽन्वागे च बलाधाने दुर्बलभग्नयोः ॥१७॥ स्वाम्येधि नतमुद्दिश्य चै ग्रामेधिकृत्य वा । साक्षात्प्रभृतयश्चार्थे साक्षात्प्रत्यक्षतुल्ययोः ॥१८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org