SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ ४१ वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते ।। आहोवाच । अथाऽऽह वर्णी विदितो महेश्वरः । [आस?] बभूवासां लावण्य उत्पाद्य इवाऽऽस यत्नः । रुषोक्तिप्रश्नयोरुमूम् । रुषोक्तौ- उं सैवाऽस्ति तव प्रिया । रुषा प्रश्ने- ऊं न जानासि स्वार्थम् । तु हि च स्म ह वै क्विन्नु खलु थोञ् पादपूरणे । आख्यास्यामि तु तत्त्वं ते । यो हि मानुष्यमासद्य । भीमः पार्थस्तथैव च । इति स्म पूर्वे मुनयो बभाषिरे । इति स्माऽऽहुराचार्याः । यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः । क्वित् किं तदुपयुज्यते । आख्यास्यामि नु ते तत्त्वं कः खलु नालङ्क्रियते । थ हि नस्तु मृगं व्याधः । किमु कुवलयनेत्राः सन्ति नो नाकनार्यः । इति चादिः ॥छ॥ * प्राग्धातोर्गतिसूर्यादेः कृतं कृत्यकरोतयः । ऊर्युरर्युरुरी चेति विस्तारेऽङ्गीकृतौ त्रयम् ॥१॥ ताल्पाताली वर्णोत्तमार्थयोः कान्तिकाक्षयोधूंशी । विध्वंसे माधुर्ये करुणाविलापे च पामी स्यात् ॥२॥ हिंसायामालम्बीके वासीसेवपादपूर्वाली। शकला संध्वं भ्रंम्यश्चमस्भसामसमसेति दश ॥३॥ आविष्कृतौ परिभवेऽपि चूर्णसंवरणयोरपीलासाः । पीडायां क्रीडायां च गुलुगुधागुलेत्येके ॥४॥ वे:कार चारभागेद्वावाक्लीविक्लीफलूफली । विकारे कर्मसिद्धौ च क्रियासंपत्त्यकण्टके ॥५॥ *इत आरभ्याऽशुद्धिबाहुल्ये सत्यपि प्रतेरभावात् शुद्धीकरणं न शक्या: 'तु -शी. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy