SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ओगस्ट २०१३ - विनियोगे - अहं च त्वं च गच्छावः । अन्यत्राऽपि तुल्ययोगितायां ध्यातश्चोपस्थितश्च । हेतौ - ग्रामश्च गन्तव्यः शीतं च वर्त्तते, शीतात् कथं गम्यत इत्यर्थः । अह हैतौ द्वौ निन्दायां च चकाराद् विनियोगे च । निन्दायां - स्वयमह रथेन याति, उपाध्यायं पदातिं गमयति । स्वयं ह ओदनं भुङ्क्ते, उपाध्यायं सक्तून् पाययति । विनियोगे- त्वमह ग्रामं गच्छ, अयमहाऽरण्यं गच्छतु । अर्चनेऽप्यह- अह माणवको भुङ्क्ते । वा विकल्पोपमाद्वन्द्वेषु । यवैर्वा व्रीहिभिर्वा यजते । उपमायां- जातां मन्ये शिशिरमथितां पद्मिनी वाऽन्यरूपाम् । द्वन्द्वे - उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम्, सा वा शम्भोस्तदीया वा मूत्तिर्जलमयी मम । न तृतीयेत्यर्थः । उञ् संबुद्धिवितर्कयोः । उ उत्तिष्ठ, क उ उपरि । एवं प्रकारनिर्देशोपदेशौपम्यनिश्चये इत्थमर्थेऽभ्युपगमे । प्रकारे - एवं कुरु । निर्देशे - एवं तावत् । उपदेशे - एवं पठ, औपम्येअग्निरेवं विप्रः, निश्चये - एवमेतत् कः सन्देहः । इत्थमर्थे - एवं वादिनि देवर्षौ । अभ्युपगमे - एवं कुर्म्मः । एवौपगम्या - ऽनियोगयोः नियोगे च । औपगम्ये श्रीस्तवैवाऽस्तु । अनियोगे अद्येव गच्छ, यदि रोचते । नियोगे - अद्यैव गच्छ । ३१ - अथ विषादा - se निन्दाशोकविस्मये । विषादे - हा रमणीनां गतः कालः । आत- हा हतोऽहमस्मि । निन्दायां- हा देवदत्त । शोके- हा प्रिय क्व गतः । विस्मये- हा लब्धं पाटलिपुत्रम् । इव मुखम् । अल्पार्थोत्प्रेक्षयोर्वाक्यालङ्कारोपमयोरिव । कडार इवाऽयम्, लिम्पतीव तमोऽङ्गानि कथमिवैतद् भविष्यति, चन्द्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy