________________
२८
भुवो निर्मलं द्युश्चन्द्रो द्योतते ।
निश्चयेऽवश्यम् ।
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः ।
तूष्णीं मौने ।
तूष्णीं कुरु । सु पूजने ।
सुनासीर: ।
पृथग्विनाऽन्तरेणते॑ ऽन्यत्र नानाऽन्तराहिरुक् ।
बहिर्विकारं पृथग् विदुः, विना धर्म्यं कुतः सुखम्, तथाऽन्तरेणर्ते पतितान्न बिभृदन्यत्र मातु:, नाना नारीर्निष्फला लोकयात्रा, त्वामन्तरा तामरसायताक्षि !, हिरुक् कर्मणो मोक्षः, कर्म्मक्षये मोक्ष इत्यर्थः ।
रहस्युपांशु | उपांशु मन्त्रं जपति ।
मध्येऽन्तरन्तरेणाऽन्तरान्तरे ।
अन्तर्वनस्य, अन्तरेण त्वां च मां च कमण्डलुः, तथाऽन्तरा, आवयोरन्तरे जाताः पर्वताः सरितो द्रुमाः ।
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ।
परितः पतन्ति दुष्कृतां विपदः, सर्वतः संपदः सताम्, विष्वग् धावन्ति, एवमन्यौ च ।
दीर्घकाले मिनायात्स्यरात्रायेति चिरात् पराः ।
अनुसन्धान-६२
चिरं जीव, चिरेणाऽऽगतः, चिराय निर्द्धनो भूत्वा भवत्यह्ना महाधनः, कस्माच्चिराद् दृश्यसे, चिरस्य दृष्टोऽसि, चिररात्राय जनेन चिन्तितम् ।
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ।
कान्ता मुहुर्ध्यायति, पुन: पुनर्वारि पिबेदभूरि, शश्वदुक्ति कुशिक्षितः, अभीक्ष्णमास्फालयतीव कुम्भम्, असकृद् वक्ति ।
स्स्राग् द्राक् ताजग् झगित्याशु झटित्यह्नाय मंक्ष्वरं तरसाऽवद्रुते । स्राक् सरन्त्यभिसारिका: द्राग् विद्रुतं कातरैः, ताजक् पचति झगिति पलायते, आशु गच्छति, आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः, अह्नाय सा नियमजं क्लममुत्ससर्ज्ज, मक्षूदपाति परित: पटलैरलीनाम्, अरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org