________________
ओगस्ट - २०१३
२७
द्वौ द्वौ मिथुनं मिथुः मिथुनं मन्त्रयन्ते, मिथुर्मन्त्रयन्ते, द्वौ द्वावित्यर्थः । रुधक् सत्यमृतं सत्ये । रुधग्वदति, सत्यवादी, ऋतवादी । मिथुर्मिथ्या मृषाऽनृते । मिथुवादी, मिथ्यावादी, मृषावादः । उच्चैर्नीचैर्महत्यल्पे । क्रमेण उच्चैर्याति, नीचैर्गच्छन्ति । प्रायो भूम्ना सन्तः । प्रायो विवेक्तारः । आत्मना स्वयम् । स्वयं ददाति । प्रशांस्तुल्ये । प्रशान् देवदत्तो यज्ञदत्तेन । वरं दीनोत्कर्षे । वरं विरोधो हि समं महात्मभिः । युगपदेकदा । सहस्रमणां युगपत् पपात । समकाले प्रवाहोः क्कं । प्रवाहुग् गृह्णीयात्, प्रबा(वा)हुकं गृह्णीयात् । शं सुखे । शंकरः नियमे मतं ---वर्तते । आनुकूल्येऽन्वक् । अन्वग् ययौ मध्यमलोकपालः । अन्याय्येऽसांप्रतम् । विषवृक्षोऽपि संवर्य स्वयं छेत्तुमसांप्रतम् । खे विहायसा द्युः । विहायसा रम्यतमं विभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org