SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २६ मिथो मन्त्रयन्ते, मिथो प्रियामाभाषते । एवं मिथः शब्दोऽपि । प्रसह्य शीघ्रहठयोः 1 प्रसह्य सिंहः किल तां चकर्ष । प्रसह्य वित्तानि हरन्ति चौराः । धिग् निर्भत्सननिन्दयोः । धिक् तार्किकान्, धिक्कृतोऽयम् । जोषं मौने सुखे ज्योष्यं च । जोषमास्व, जोषमास्ते जितेन्द्रियः । एवं ज्योष्यं च । अञ्जसा तत्त्वशीघ्रयोः । अञ्जसा वक्ति साधुः, अञ्जसा श्लोकं पठति । पापकुत्सेषदर्थे कु । पापो ब्रह्मा कुब्रह्म, कुपुरुषः, कामधुरम् । सपदि द्रुततत्क्षणे । सपदि प्रदहत्युपेक्षितोऽग्निः सपदि मुकुलिताक्षी । प्रत्यक्षतुल्ययोः साक्षात् । साक्षाद् दृष्ट्वा, इयं साक्षाल्लक्ष्मीः । अम्नः संप्रतिशीघ्रयोः । अम्न एवागच्छति अम्नरेवाऽऽगच्छति । स्वस्त्याशीर्मङ्गलक्षेमपुण्यप्रत्यभिवादने । , आशिषि - स्वस्ति तेऽस्तु लतया, -- सुक्षा, मङ्गले- स्वस्ति श्रीकुसुमपुरात्। क्षेमे- स्वस्त्यस्तु ते सौम्य चिराय जीव । पुण्ये- स्वस्त्यस्तु ते धार्मिक मत्प्रसादात् । प्रत्यभिवादने - राज्ञा नमस्कृता विप्राः स्वस्तीत्येते प्रयुञ्जते । अद्धा तत्त्वे । अवैमि त्वामद्धा, तत्त्वत इत्यर्थः । मुधा व्यर्थे स्यात् । किं त्वं मुधा ताम्यसि । Jain Education International अनुसन्धान-६२ For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy