SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ओगस्ट २०१३ श्रीसङ्ग्रामो नगदल-मलुकाऽपरनामभृत् । नरदेवसुतो जीयात्, सोनाईकुक्षिसम्भवः ||२१|| ३४यद्देवभवनं देवो-ऽकारयत् स्ववसुव्ययैः । स्वभाव ३५एषां शालां तु, पौषधस्य ३६ तदद्भुतम् ॥२२॥ देवेन देवयात्रायां, प्रपा मण्डयता सता । शर्करासुकाल इति, लेभेऽत्र बिरुदं जने ॥ २३ ॥ ३७सौवर्णिकस्य सद्गोत्रे, यन्माणिक्यस्य सम्भवः । तच्चित्रमथ भोजस्य, गृहे किं नो भवत्यहो ! ||२४|| ३८मण्डपे मण्डनमिव, मण्डनोऽसौ विराजते । वामानन्दकृदाकार-शोभाभृच्चारुवर्णयुक् ॥२५॥ ३९ महाबलयुतो जीयाद् भीमो भीम इवाऽतुलः । दुर्दिने शरणं यस्य, प्रपद्यन्ते घना जनाः ||२६|| ४० माणिक्य- ४१ मण्डन - भीम - ४ २ नामानः सोदरास्त्रयः । ४३तीर्थे सङ्घपतीभूय, यात्रां चक्रुः प्रमोदतः ||२७|| ४४ सङ्ग्रामे डुङ्गरोऽयं यज्जापयत्परिमण्डलम् । रक्षयेत् स्वजनव्यूहं सोऽयं धर्मोऽस्य भूभृतः ॥२८॥ ४६ सर्वज्ञसेवां साण्डाख्यो, यत् कुर्यात् तच्च युक्तिमत् । परं निरङ्कस्तच्चित्रं, नरसिंहसुतस्तथा ॥ २९ ॥ ४ गोधाख्यः श्रीजिनागारं धर्मशालां चकार यत् । ४८पितेव जायते पुत्र, इति सत्यापयेद् वचः ॥३०॥ ३४. मु. प्रश. श्लो. ४२ ३६. 'तदद्रुतम्' इति हस्त. । ३८. मु. प्रश. श्लो. ३३ ४६. मु. प्रश. श्लो. ४० ४८. 'पिता वै' इति हस्त. । ३५. 'एष' इति मु. प्रश. । ३७. मु. प्रश. श्लो. ३२ ४०. मु. प्रश. श्लो. ३१ ४२. ‘भोजाकस्य सुतात्रयः' इति मु. प्रश. । ४३. 'सर्वे' इति मु. प्रश. । ४४. मु. प्रश. श्लो. ४९ ४५. 'सङ्ग्रामं' इति मु. प्रश. । ४० मु. प्रश. श्लो. ४६ Jain Education International ३९. मु. प्रश. श्लो. ३४ ४१. 'मण्डन' इति हस्त । For Personal & Private Use Only ९ www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy