________________
ओगस्ट
२०१३
श्रीसङ्ग्रामो नगदल-मलुकाऽपरनामभृत् । नरदेवसुतो जीयात्, सोनाईकुक्षिसम्भवः ||२१|| ३४यद्देवभवनं देवो-ऽकारयत् स्ववसुव्ययैः । स्वभाव ३५एषां शालां तु, पौषधस्य ३६ तदद्भुतम् ॥२२॥ देवेन देवयात्रायां, प्रपा मण्डयता सता । शर्करासुकाल इति, लेभेऽत्र बिरुदं जने ॥ २३ ॥ ३७सौवर्णिकस्य सद्गोत्रे, यन्माणिक्यस्य सम्भवः । तच्चित्रमथ भोजस्य, गृहे किं नो भवत्यहो ! ||२४|| ३८मण्डपे मण्डनमिव, मण्डनोऽसौ विराजते । वामानन्दकृदाकार-शोभाभृच्चारुवर्णयुक् ॥२५॥ ३९ महाबलयुतो जीयाद् भीमो भीम इवाऽतुलः । दुर्दिने शरणं यस्य, प्रपद्यन्ते घना जनाः ||२६|| ४० माणिक्य- ४१ मण्डन - भीम - ४ २ नामानः सोदरास्त्रयः । ४३तीर्थे सङ्घपतीभूय, यात्रां चक्रुः प्रमोदतः ||२७|| ४४ सङ्ग्रामे डुङ्गरोऽयं यज्जापयत्परिमण्डलम् । रक्षयेत् स्वजनव्यूहं सोऽयं धर्मोऽस्य भूभृतः ॥२८॥ ४६ सर्वज्ञसेवां साण्डाख्यो, यत् कुर्यात् तच्च युक्तिमत् । परं निरङ्कस्तच्चित्रं, नरसिंहसुतस्तथा ॥ २९ ॥
४ गोधाख्यः श्रीजिनागारं धर्मशालां चकार यत् । ४८पितेव जायते पुत्र, इति सत्यापयेद् वचः ॥३०॥
३४. मु. प्रश. श्लो. ४२ ३६. 'तदद्रुतम्' इति हस्त. ।
३८. मु. प्रश. श्लो. ३३
४६. मु. प्रश. श्लो. ४० ४८. 'पिता वै' इति हस्त. ।
३५. 'एष' इति मु. प्रश. ।
३७. मु. प्रश. श्लो. ३२
४०. मु. प्रश. श्लो. ३१
४२. ‘भोजाकस्य सुतात्रयः' इति मु. प्रश. । ४३. 'सर्वे' इति मु. प्रश. ।
४४. मु. प्रश. श्लो. ४९
४५. 'सङ्ग्रामं' इति मु. प्रश. ।
४० मु. प्रश. श्लो. ४६
Jain Education International
३९. मु. प्रश. श्लो. ३४ ४१. 'मण्डन' इति हस्त ।
For Personal & Private Use Only
९
www.jainelibrary.org