________________
जान्युआरी - २०१३
बिभ्राणं शक्तिमाशु द्विरदमदभिदः शौर्यवर्यैकमूर्त्तिः,
___ प्रौढप्राग्रप्रतापप्रकटपरिकराक्रान्तदुर्दान्तशत्रुः । प्रद्युम्नद्युम्नचक्रद्विरदमदसमुच्छेदबद्धाभियोगः,
सिद्धान्तः सज्जनानां जनयतु नितरां सिद्धिसौधाधिपत्यम् ।।३॥ [स्रग्धरा] व्यालोलस्फारतारामलकनकलसत्कुण्डलभ्राजिकर्णः,
पद्मश्रीपर्णवर्ण्यस्फुरदतनुलसल्लोचनश्रीविशिष्टः । श्रेयांसि श्रीजिनेन्द्रक्रमकमलकलद्वन्द्वभृङ्गायमानः, ___ पुष्णातु श्रीगुरूणां त्रिदशकृतनुतिर्यक्षराजः प्रबर्हः ॥४॥
॥ इति स्तुतिः ॥
(४) मन्दाकिन्याः प्रवरपुलिने जम्भभिद्भामिनीभि
र्यस्योल्लासाद् गुरुगुणगणो गेयगीतैः प्रगल्भैः । गीयन्ते तद्गुरुगुरुपदाम्भोजयुग्मं प्रणम्य,
प्राचीप्राणप्रियमृगवधूलोचनागीयमानम् ॥१॥ [मन्दाक्रान्ता] नत्वा तत्त्वश्रवन्तीपरिवृढपटलोल्लासपूर्णेन्दुबिम्बं,
नम्रक्ष्मापालमालामुकुटपटुपटीस्पृष्टपादारविन्दम् । आद्यं तीर्थाधिराजं जलनिधिशच(म)नं कालचाणूरमल्लं,
ह्लादोल्लासावलीभिः पुलकितकरणं शम्भवं संस्तुवेऽहम् ॥२॥ [स्रग्धरा] सम्बन्धादेकनाम्नस्त्रिजगदधिपतेर्धर्मचक्रं विरञ्चि
श्चक्रे यस्येति शम्भोः प्रबलबलवतः कुर्वतः सातिरेकम् । द्वन्द्वं कन्दर्पदर्पप्रतिभटपटलैः साकमुन्मूलनार्थं,
चक्रं चक्रीव नो चेदिति भवति तदा तीर्थराजः कुतः स्यात् ॥३।। शक्रश्चक्रे मनसि मुदितः श्रीजिनेन्द्रस्य वाक्यं,
पीत्वा तत्त्वार्णवशशधरं शुद्धधर्मोपदेशे । सद्विज्ञप्तिं कलयति भृशं भारती किं समेत्य,
लक्ष्म्या साकं कलहमनिशं नाशय त्वं जिनेश! ॥४॥ [मन्दाक्रान्ता]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org