SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ मोदामन्दनवेन्दुमण्डलमुखीपौरन्दरीसुन्दरी श्रेणीवन्दितपादपद्मयुगलं श्रीदेवराजं मुदा । तं वन्दे वदनं विलोक्य सुधियः सन्तर्कयन्तीति किं, सम्मोदादुपढौकअ(य?)ज्जिनपते! कल्लोलिनीवल्लभः ॥५॥ [शार्दूल०] पूर्णापूर्णशशाङ्कमण्डललसल्लक्ष्मीकलापेशलं, ___लोकालोकगतं यशःपरिकरं श्रुत्वैति यस्येशितुः । सिद्बामनि गीतमाशु मिलितुं तं विस्मयादागतः, ___ कर्पूरप्रकरप्रभापरिणि(ण)तं डिण्डीरप(पि)ण्डं स्फुटम् ॥६॥युगलम्।। कलाकेलिलीलोक(त्क)लापोच्छलद्वालकल्पान्तकालानिलोच्छालितोत्ताललोलोल्ललव्यालकल्लोलमालाकुलीभूतच(न)क्रादिचक्रादिभिर्भीषणीभूतकल्लोलिनीवल्लभान्तर्निमज्जज्जनश्रेणिमुद्धर्तुमाबद्धशुद्धाभियोगः, प्रतापप्रकारप्रभासम्भराक्रान्तसङ्क्रान्तदुईण्डमार्तण्डचण्डातिशायिस्फुरन्मण्डलोद्यच्चमत्कारकार्युत्पुराचि(चि?)प्रचारोदयो दप्कन्दर्पसर्पप्रसर्पत्परी स्फोटनस्पष्टदुष्टद्विजिह्वद्विषत्सोदरश्रीः । मदोन्मत्तदुर्वादसन्दोहदुर्वादिवृन्दश्रवन्तीपतित्रस्तसारङ्गसीमन्तिनीलोचनाप्राणराड्मेखलाभृद्भरभ्रंशजाग्रत्स्फुलिङ्गस्फुरत्स्फारसारैकसारप्रसारज्वलद्वज्रसाधारणावारपारप्रसूता पटिष्ठसदानन्दसन्दोहकन्दैकवृन्दाम्बुदों(दो) देवदेवं स देयादमन्दं महानन्ददीप्रास्पदं सर्वदं सर्वदा सम्पदादायकं स्वीयपादारविन्दद्वयानिन्द्यशोभापराभूतराजीवराजीरुचां सञ्चयः सज्जनानां जनानाम् ॥७॥ [दण्डकजातिः] अमरपतिकरीन्द्रस्फारहाराभिराम त्रिदिवसदनगङ्गागौरकीर्तिप्रतानः । जयतु जिनवरेन्द्रः पुण्यपुण्याब्धिचन्द्रः, प्रणतनरवरेन्द्रः सान्द्रमुद्रासमुद्रः ॥८॥ [मालिनी] इत्थं स्तुतः सकललोककलाकलाप राजीवराजिरमणीयपयोजपाणिः । १. पङ्क्तावस्यामक्षरत्रयं न्यूनं प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy