SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ७७ यत् सा तद् गुरुगौरवर्णकमलालङ्कारिणीव्यक्तितो, वीक्ष्य व्योमवहां वदन्ति विबुधा एवं निजान्तधिया ॥५॥ युग्मः ॥ यस्य स्फारयशः सहस्रनयनस्तम्बेरमाडम्बरं, यद् धौतद्युतिधोरणीभिरनिशं शीतयुतेर्मण्डलम् । न्यक्कारैकपदं नयत् स्फुटतया प्राचीनबर्हिःप्रियः, स्वर्गाबद्धनिवासभृत् स तु पुनस्त्रैलोक्यब_लप:(बद्धालयः?) ||६|| इति वृषभजिनेन्द्रः संस्तुतो भक्तियुक्त्या, गुरुगुरुचरणाब्जद्वन्द्वपुण्यप्रसादात् । प्रकटकपटकोटीस्फोटनस्पष्टशक्ति दिशतु सकललोकान् दर्शनज्ञानशक्तिम् ॥७॥ [मालिनी] मन्दारं सहितं जयन्तसहितं तीर्थेश! तीर्थेशगा वासंसूदनसूदनप्रतिभटप्रध्वंसनप्रोद्भटम् । श्रीमन्तं वृषभप्रभो! भ्रमभयभ्रंशाय भव्यं भजे, देवानन्दविधायकप्रवचन! श्रीदेवदेवाकर! ॥१॥४॥ [शार्दूल०] (२) गङ्गागौरतरङ्गरङ्गिततटे श्रीसिद्धसिद्धाङ्गना, गायन्ति प्रकटप्रतापपटलं यस्य प्रभोर्भक्तितः । ध्येयं ध्यानधुरां निधाय विधिना तं श्रीकमानन्दनं, तं स्तोष्ये वृषभं मृगाङ्कममलं श्रीशम्भवं सर्वदा ॥१॥ [शार्दूल०] यत्र त्रस्तकुरङ्गशावनयना पादारविन्दद्वयं, यस्य श्रीजगदीशितुस्त्रिजगतीमाह्लादयन्ती सती । प्राचीप्राणपतेः स्वकीयवपुषो ज्योतिर्लसन्मण्डलैः, प्रौढप्रीतिपरम्परापरिवृता नम्राङ्गमातन्वती ॥२॥ सत्सीमन्तनिबद्धशुद्धविलसन्मन्दारमालावली, प्रोत्फुल्लामलकोमलोत्पलदलैर्याऽपूजयत् प्रत्यहम् । सा संसारमसारमाशु शमनं नीत्वा लभेताऽमृतं, किं चित्रं ननु तत्र शम्भवविभुर्जीयाज्जगन्मण्डले ॥३॥ युग्मम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy