________________
७६
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
॥ इति श्रीगुरुराजविज्ञप्तिपत्रिका समाप्ता ॥ ॥ श्रीजिनः ॥
किञ्चाऽर्भः प्रभुपावनक्रमसरोजन्मद्वयीशीलने, रोलम्बस्य तुलां चिकीर्षति चतुर्मास्यां समाप्तिस्पृशि । प्राप्यस्तस्य मनोमनोरथभरः सिद्धिक्रमं सत्कृपैः, श्रीतातैः सकलेप्सितार्थघटनापीयूषभुपादपैः ॥१॥ ॥ इति भद्रम् ॥ श्रीः ॥
-X
स्तोत्राणि
(१)
ध्येयध्यानधुरन्धरं गुणधरं ध्यात्वा स्फुरत्सिन्धुरं, गत्या तं गुणधोरणीमणिगणस्फारस्फुरद्वैभवम् । बिभ्राणं क्षितिभृत्सुताविभुवदुल्लासिप्रभापेशलं,
Jain Education International
कल्याणाचलचूलिकाशिखरवद् यः स्थैर्यमेवाऽऽदधत् ॥ १ ॥ [शार्दूल० ]
अन्तर्देशपदं निधाय विधिना सारस्वतं स्वैं नमः,
शश्वत् कोविदवृन्दकाव्यरचनाशक्तिप्रदां शारदाम् । स्मृत्वा तां कमनीयकान्तिकमलालङ्कारिणीमद्भुत
स्फूर्त्यभ्युन्नतिमूर्त्तिसल्लवणिमालक्षेण संलक्षिताम् ॥२॥ यं लक्ष्मीः समशिश्रियज्जिनमिव श्रीवज्रतुण्डध्वजं,
कुर्वे तं स्तुतिगोचरं जिनवरं श्रीआदिदेवं मुदा । सर्प्यद्दर्प्पकदर्प्पसर्प्पपटलीप्रध्वंससर्पद्विषं,
ध्वान्तध्वंसविधायकं परिलसत्श्रीपद्मिनीनाथवत् ||३|| लोकालोकमलञ्चकार वृषभ ! त्वत्कीर्तिसीमन्तिनी,
तत्राऽऽसन्ननिषिन्नकिन्नरवधूवृन्दैः समं सङ्गमम् । तद् भ्रान्त्या बहुभिर्भृशं च बभुजे सा तद् बभूव श्रमः, तस्मान्निर्मलगन्धवाहपदवीपीठे जगाम स्फुटम् ||४|| तस्याः स्वेदवितानवर्षणवशात् तत्राऽभवद् वैभवः, पीयूषाशनानिम्नगापरिणत श्रीशारदेन्दुद्युतिः ।
For Private & Personal Use Only
www.jainelibrary.org