SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७६ अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १ ॥ इति श्रीगुरुराजविज्ञप्तिपत्रिका समाप्ता ॥ ॥ श्रीजिनः ॥ किञ्चाऽर्भः प्रभुपावनक्रमसरोजन्मद्वयीशीलने, रोलम्बस्य तुलां चिकीर्षति चतुर्मास्यां समाप्तिस्पृशि । प्राप्यस्तस्य मनोमनोरथभरः सिद्धिक्रमं सत्कृपैः, श्रीतातैः सकलेप्सितार्थघटनापीयूषभुपादपैः ॥१॥ ॥ इति भद्रम् ॥ श्रीः ॥ -X स्तोत्राणि (१) ध्येयध्यानधुरन्धरं गुणधरं ध्यात्वा स्फुरत्सिन्धुरं, गत्या तं गुणधोरणीमणिगणस्फारस्फुरद्वैभवम् । बिभ्राणं क्षितिभृत्सुताविभुवदुल्लासिप्रभापेशलं, Jain Education International कल्याणाचलचूलिकाशिखरवद् यः स्थैर्यमेवाऽऽदधत् ॥ १ ॥ [शार्दूल० ] अन्तर्देशपदं निधाय विधिना सारस्वतं स्वैं नमः, शश्वत् कोविदवृन्दकाव्यरचनाशक्तिप्रदां शारदाम् । स्मृत्वा तां कमनीयकान्तिकमलालङ्कारिणीमद्भुत स्फूर्त्यभ्युन्नतिमूर्त्तिसल्लवणिमालक्षेण संलक्षिताम् ॥२॥ यं लक्ष्मीः समशिश्रियज्जिनमिव श्रीवज्रतुण्डध्वजं, कुर्वे तं स्तुतिगोचरं जिनवरं श्रीआदिदेवं मुदा । सर्प्यद्दर्प्पकदर्प्पसर्प्पपटलीप्रध्वंससर्पद्विषं, ध्वान्तध्वंसविधायकं परिलसत्श्रीपद्मिनीनाथवत् ||३|| लोकालोकमलञ्चकार वृषभ ! त्वत्कीर्तिसीमन्तिनी, तत्राऽऽसन्ननिषिन्नकिन्नरवधूवृन्दैः समं सङ्गमम् । तद् भ्रान्त्या बहुभिर्भृशं च बभुजे सा तद् बभूव श्रमः, तस्मान्निर्मलगन्धवाहपदवीपीठे जगाम स्फुटम् ||४|| तस्याः स्वेदवितानवर्षणवशात् तत्राऽभवद् वैभवः, पीयूषाशनानिम्नगापरिणत श्रीशारदेन्दुद्युतिः । For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy