SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७२ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ सर्वत्रप्रसृतोरुदुर्दिनभरः पङ्कोत्करं वर्द्धयन्, क्षामत्वं कमलाकरस्य रचयन् मित्रप्रभा भ्रंशयन् । लुम्पन् राजकलाकलापमखिलं निर्मुक्तमार्गं जनं, कुर्वन् कः पुरतस्तव व्रतिपते! दोषोज्झितस्याऽम्बुदः ॥५३।। कर्पूरामृतकान्तिकुन्दकुमुदवातानुकारित्विषो, ___भूयस्त्वेन गुणास्त्वदीयवपुषि स्थानानवाप्तेः प्रभो! । तारामण्डलदम्भतो दिविषदां मार्गेऽथ मुक्ताफल श्रेणीकैतवतः सरित्प्रणयिनो मध्ये स्थितिं कुर्वते ॥५४॥ म्लेच्छीयान्वयसम्भवक्षितिभृतः सत्कर्मनिवर्त्तने, निष्णातान् सृजतः निरीक्ष्य भवतो माहात्म्यमाश्चर्यकृत् । ऋक्षाणां कपटेन कण्टकभरं धत्ते तनौ सर्वतः, प्रादुर्भूतमहाप्रमोदपटलाटोपः सुधाभुक्पथः ।।५५।। गत्या ते विजितो वृषो वृषपतिं देवं किमाराधय त्यम्भोजं वदनेन मर्दितमदं किं हंसगं शीलति । नीतो धिक्कृतिवर्त्म किं खगपतिर्देहधुता दैत्यभि त्सेवामेति निषेवते किमु मृगश्चन्द्रं दृशा तज्जितः ॥५६॥ विद्यावैभवभासुरेण भवता मेधावितां बिभ्रता, ____ पीयूषाशनसूरि-दानवगुरू दूरीकृतौ क्रीञ्च(ड)या । एकस्तत्र विशेषविद् वितनुते कि लेखशालाश्रितः, शास्त्राभ्यासमथाऽपरः किमसुराभ्यणे करोति स्थितिम् ॥५७॥ नम्रक्षोणीपते! त्वदीयरदनवातधुता दीप्तया, मुक्तामण्डलपुण्डरीकपटलीधिक्कारसन्नद्धया । नक्षत्रप्रकरः पराजयपदं वाक्यातिगं प्रापित __ श्चन्द्रं शीलयतीति किं कुरु कलादानेन मेऽनुग्रहम् ॥५८॥ शूरो मे द्युतिहाऽमुना तृणमिव स्फूजत्प्रतापोदयाद्, विश्वेऽकारि महोपकारजनकः पूज्यो मयाऽसावतः । संचिन्त्येति सितद्युतिर्ग्रहगणव्याजेन मुक्ताफल. स्तोमं स्वस्तिकपूर्तये तव पुरो धत्ते किमु प्रोज्ज्वलम् ।।५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy