________________
जान्युआरी - २०१३
हस्तेनेव सरोजिनीहृदयराट्स्पर्शस्य वारांनिधे, __ रोधस्येव वशीकृतेरिव बृहद्भानूष्णताया: किल । भूरित्वद्गुणवर्गवर्णनविधेः श्रीसूरिचूडामणे!,
सिद्धेवर्त्म मया मनोरथमरः सम्प्रापणीयः कथम् ॥४६॥ बह्रीं त्वगुणधोरणी त्रिपथगाकल्लोलमालोज्ज्वलां,
सामस्त्ये[न] नुतिक्रमे प्रणयितुं कः स्यात् प्रभूष्णुः प्रभो! । विद्याशैवलिनीहदीश्वरतरीसंकाशसंविज्जुषः,
कुण्ठत्वं कलयन्ति यत्र सुतरां वाचोऽपि वाचस्पतेः ॥४७॥ मूलं श्रीजिनशासनं व्रतविधिः स्कन्धः कलाः पल्लवाः,
पत्राण्यागमयुक्तयः परिमलस्फीतिर्यशःसंहतिः । छाया धर्मकथा फलं शिवसुखं भव्याङ्गिनः पक्षिण
स्त्वं प्राप्तः फलदोऽपवर्गपदवीपान्थेन पुण्योद्गमात् ॥४८॥ स्वामिस्त्वत्प्रबलप्रतापतपने दम्भोलिसौदामनी
पाथोनाथधनञ्जयोच्चयनिभे देदीप्यमानेऽभितः । यत्ते कीर्तिकलापकैरववनं प्रत्यूहपुरोज्झितं,
वृद्धिं याति निरन्तरं मनसि तं मन्यामहे विस्मयम् ॥४९।। किं मार्तण्डविभामयोऽयमतुलं नृणां तमो हन्ति यत्,
किं पीयूषमयो जरामृतिभयं मथ्नाति यन्मोहकृत् । किं शीतांशुकलामयः कुवलयं यद् बोधयत्यक्षतं,
भव्यान्तष्करणेऽजनीति घटना चक्षुःपथाप्ते त्वयि ॥५०॥ कामं काममपाकरोषि हरसे कीर्ति कुवादिव्रजाद्,
हिंसां हन्सि निराकरोषि कलुषं क्रोधं नयस्यापदम् । मानं मानविवजितं रचयसे मनासि मायां तथा
ऽप्याख्यान्ति प्रतिभाधनाः प्रशमिराट्! त्वां सर्वदोषोज्झितम् ॥५१॥ कामं पूरयसि प्रभो! तनुमतां मायाविलासं सृजन्,
प्रोद्दामप्रमदानुषङ्गजननः सक्तः परार्थग्रहे । सेव्यः पुण्यजनैरनीतिसहितः स्वष्टापदध्यानवान्,
वैराग्यैकमनास्तथाऽपि भणित: सभ्यः पुनः पण्डितैः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org