________________
७०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
निश्शकं तुमुलच्छलादिव नवप्रारब्धसङ्गीतके,
निर्याते परितः स्मिताम्बुजवनाद् गन्धे प्रकाशादिव ॥३९।। मोहक्षोणिपतिप्रयाणपटहारावोपमे झल्लरी
नादे श्रीजिनचन्द्रचैत्यनिचये प्राप्ते स्रवोवम॑नि । आनन्दस्पृशि चक्रवाकवयसां वृन्दे वियोगक्षया
नृत्ते स्वीयविपक्षभूतरजनीकालप्रणाशादिव ॥४०॥ आरूढे शिखरं सुराधिपतिदिक्क्षोणीभृतो भास्वति,
द्रष्टुं स्पष्टमितीव महसुभरोद्योतादभूत् किं भुवि । पूर्णे सभ्यसितच्छदैः सुपरिषत्पद्माकरे सर्वतः,
सत्सूत्रार्थपरिस्फुरद्भगवतीव्याख्यामृणालस्थितिः ॥४१॥ निर्ग्रन्थाध्ययनास्तिकस्मरवती लोकोपधानक्रिया,
श्रीसर्वज्ञसरोजिनीहृदयराट्स्नात्रार्हणापत्त्रभाक् । पर्यायागतसर्वपर्वतिलकश्रीवार्षिकोद्यन्महा
पर्वण्यङ्गिनिबर्हणोद्भवभयाभावाद्भुतामोदयुक् ॥४२॥ *प्राकारत्रितयाकृतिप्रणयनस्फारीभवत्केसरः,
सन्मासक्षपणाष्टमादिकतपःसम्भारसौगन्धिकः । श्रीकल्पाध्ययनीयवाचनमधुः सद्धर्मसाधर्मिक
श्रेणीभक्तिभराग्रभोजनमहासंवर्तिकासुन्दरः ॥४३।। अर्थिवातविनिर्मितस्तुतिलसद्रोलम्बझङ्कारवा
नित्याद्यद्भुतधर्मकर्मसरसीजन्मव्रजः पावनः । वृद्धि प्राप यथोचितं स्फुटमहः प्राप्नोत्यविघ्नः पुनः, श्रीमत्तातपदप्रसादशरदः पङ्कच्छिदः प्रोद्गमात् ॥४४||
॥ अथ श्रीगुरुवर्णनम् ॥ श्रीसूरीश! भवत्स्फुरद्गुणगणस्तोत्रप्रबन्धे बुधा
यत्ते यत्नमयं जनो जनयते शक्त्युज्झितो भक्तितः । भित्तिस्थापितचारुचित्ररचनारूपं द्विपं दृक्पथं,
नीत्वाऽर्भः किमु नो कुतूहलवशादारोढुमाशंसते ।।४५|| ★ समवसरणरचनेत्यर्थः - टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org