SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ निश्शकं तुमुलच्छलादिव नवप्रारब्धसङ्गीतके, निर्याते परितः स्मिताम्बुजवनाद् गन्धे प्रकाशादिव ॥३९।। मोहक्षोणिपतिप्रयाणपटहारावोपमे झल्लरी नादे श्रीजिनचन्द्रचैत्यनिचये प्राप्ते स्रवोवम॑नि । आनन्दस्पृशि चक्रवाकवयसां वृन्दे वियोगक्षया नृत्ते स्वीयविपक्षभूतरजनीकालप्रणाशादिव ॥४०॥ आरूढे शिखरं सुराधिपतिदिक्क्षोणीभृतो भास्वति, द्रष्टुं स्पष्टमितीव महसुभरोद्योतादभूत् किं भुवि । पूर्णे सभ्यसितच्छदैः सुपरिषत्पद्माकरे सर्वतः, सत्सूत्रार्थपरिस्फुरद्भगवतीव्याख्यामृणालस्थितिः ॥४१॥ निर्ग्रन्थाध्ययनास्तिकस्मरवती लोकोपधानक्रिया, श्रीसर्वज्ञसरोजिनीहृदयराट्स्नात्रार्हणापत्त्रभाक् । पर्यायागतसर्वपर्वतिलकश्रीवार्षिकोद्यन्महा पर्वण्यङ्गिनिबर्हणोद्भवभयाभावाद्भुतामोदयुक् ॥४२॥ *प्राकारत्रितयाकृतिप्रणयनस्फारीभवत्केसरः, सन्मासक्षपणाष्टमादिकतपःसम्भारसौगन्धिकः । श्रीकल्पाध्ययनीयवाचनमधुः सद्धर्मसाधर्मिक श्रेणीभक्तिभराग्रभोजनमहासंवर्तिकासुन्दरः ॥४३।। अर्थिवातविनिर्मितस्तुतिलसद्रोलम्बझङ्कारवा नित्याद्यद्भुतधर्मकर्मसरसीजन्मव्रजः पावनः । वृद्धि प्राप यथोचितं स्फुटमहः प्राप्नोत्यविघ्नः पुनः, श्रीमत्तातपदप्रसादशरदः पङ्कच्छिदः प्रोद्गमात् ॥४४|| ॥ अथ श्रीगुरुवर्णनम् ॥ श्रीसूरीश! भवत्स्फुरद्गुणगणस्तोत्रप्रबन्धे बुधा यत्ते यत्नमयं जनो जनयते शक्त्युज्झितो भक्तितः । भित्तिस्थापितचारुचित्ररचनारूपं द्विपं दृक्पथं, नीत्वाऽर्भः किमु नो कुतूहलवशादारोढुमाशंसते ।।४५|| ★ समवसरणरचनेत्यर्थः - टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy